Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra ३ १४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता । रजोबहुलः सत्त्वतमोन्यून इति विशदत्वं त्यर्य । ख्यापितम् । " एवं गुणस्य वातस्य प्रकेापणान्युक्तानि तेनैव । तद्यथा बलवद्विग्रहातिव्यायामव्यवायाध्ययन प्रपतन प्रधावन प्रपीड़नाभिघात लङ्घन शवन तरण रात्रिजागरण भारहरण गजतुरङ्गरथपदातिचर्य्या कटुकषायतिक्त रूक्षलघु शीतवीर्य्य शुष्क शात्र बल्लूरवर कोद्दालक केरदूषश्यामक नीवारमुद्गमसूराट की हरेणुकलायनिष्पावानशन विषमाशनाध्यशन वातमूत्रपुरीषशुक्रच्छर्द्दिक्षवथुद्गारवास्प वेगविधातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते । स शीतान्वप्रातेषु घमान्ते च विशेषतः । प्रत्यूषस्यपराल े तु जीर्णे ऽन्ने च प्रकु प्यतीति । चत्र प्रकुष्यतीति वर्द्धते नतु चयति वर्द्धते च । स्वयोनित्वादुबलवद्दिग्रहादीनाम् । एभि वृद्वस्य वातस्य स्निग्धादिगुणैर्द्रव्यैः शमा ह्रासेो भवति समस्य तु क्षत्रो भवति क्षीणस्य चातिक्षयो भव तीत्यर्थः । रूचत्वादिगुण विपरीताविपरीत सममि गुणैस्तु द्रव्यैर्न संप्रशास्यति किन्तु विपरीत गुण वडलाविपरीतात्यगुणैर्द्रव्यैः काल वेलासम्यक प्रशाम्यत्येव नतु नप्रशाम्यतीति बोध्यम् । उक्तं हि रुगुणनिपाते भयसाऽल्पमवजीयते इति । ܬ For Private And Personal Use Only 20

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385