________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६४
चरकसंहिता
कारणं गुण: । कारणपदेन कार्य सोपस्थितौ यस्य कार्य स्यारम्भे यो मावो निशेष्टः क्रियाहीन एव सन्न न्य क्रिययापरिणमन् कार्य त्वमापद्यते स तस्य कायस्थ गुणो नाम कारण मुच्यते क्रियाहीनत्वात् कर्टत्वाभावादप्रधान्यात् । निश्चेष्ट इत्यनेन खादीनां नवानां व्यात्तिः । समवायीत्यक्त्या कर्मणां द्रव्याधितानां द्रव्याश्रित गुणपरिणामहेतुत्वेन निश्चष्ट त्वेन च न गुण त्वं तस्मिन् कार्य गुणे समवायित्वाभावात् । विजातीयगुणानाञ्च विजातीय कार्यगुणे समवायित्वाभावाच्च न विजातीये कार्य गुण त्वमिति । प्रमादिनस्तु वैशेषिके कणादोक्तं गुणलक्षणं । द्रव्याश्रव्यगुणवान् संयोग विभागेष्वकारणमन्यापेक्षो गुण इति दृष्ट्वा गुण कमणी अममवायिकारण भवत इत्याड स्तेषामयं हि प्रमादः । सूत्रकृत् कणादेन क्रिया गुणवत् समवायिकारणमिति पूर्वस्मादनु वत्त्य समवायि कारण पदं देव्यात्रयीत्यादि सूत्रं कृतम् । तेन द्रव्याश्रय्य गुण वान् सं योगविमागेष्वकारणमन्यापेक्षः समवायिकारणं गुण इतिगुणलक्षण पर्यवसितम् । यदि हि गुणो गुणान्तरस्य समवायिकारणं न भवति । कथं तर्हिगु. णाश्च गुणान्तरमारभन्ते इतिवचनं तवैव कणा
For Private And Personal Use Only