________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
एवं मन्त्रोपि प्रतिनियत तत्तवर्णानुपूर्बीकत्वेन प्रतिनियत शुभाशुभजनक प्रभाववान् स्वघटकवणेभ्यो विशिष्टापरापूर्वखरूपः पृथगेवेति ज्ञेयम् । प्रभावो हि प्रकर्षण खघटकानां समुदायत्वेभाव उत्पत्तिः स्खघटकानां भावनाभ्योऽतिशयेन भावोनाम। खारम्भकद्रव्यक्रिययारब्धो विजातीयक्रियाप्रभावः खारम्भकद्रव्यगुणकर्मभिर्नियादयितु मशककर्मकृत् स चाचिन्त्यः खघटकीयभावातिशयितत्वात् । एष च प्रभावः सर्वस्मिन् विशिष्ट वस्तुनि न परिणम्यते तथाविधकारण विशेषायोगात् । वक्ष्यते हि खयमत्र त्रीणि कारणानि द्रव्याणां चेतनाचेतनानां द्रव्य गुण कमाणीति । तानि च सन्त्यपि सर्वेषां चेतनाचेतनानां द्रव्याणामारम्कলল জালবিদ মুনত্বৰূলুনিজৰিঘুম योगविशेषेण येषामारम्भकाणि भवन्ति तेषामेवाचिन्त्य प्रभावो भवतीति निष्कर्षः ।
ननु यावत्समवायसंयोग उत्पत्तिः स च गुणो न कर्म कथं वर्तते गुण कम्मणोः। द्रव्य एव हि गुणोवर्त्तते न तु गुणे वा कम्मणि वा। वक्ष्यते हि यत्राश्रिताः कर्मगुणा इत्यादीति द्रव्ये हि कार्यगुणाः सार्था गुबादयः कर्म च समवायेन। पर.
For Private And Personal Use Only