________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
त्वमपि वस्तुत्वं समवाय एव सत्ता। तस्यादिशोगुणे : सहयोगेऽपृथग्भावेन परिणामविशेषा एतादिश दति। मनश्चेदं शारीरं द्रव्यमध्ये यनिर्दिष्टं नदप्याहङ्कारिकमनसः स्थ लशरीराभिनित्तौ खल्वात्मभाकृतैः सत्वरजस्तमो भिबिकतीभूतैर्गुणैः सह युक्तेना पृथग्भावेन परिणामविशेष स्तदिदं मनस्त्वमपि समवायस्तेषां सत्ताभूतमेव वस्तुत्व मिति। एवं रूपरसग. न्धस्पर्शात्राहकारिकत्रिगुणसमवायादपथग्मतखरूपेण निता स्तेषां समवाय विशेषा एव रूपत्वादयः सत्ता एव। एवं पञ्चविध कर्मणां कत्वमपि सत्तैव अथैषामुपादानानि यानि तानि तु खल न द्रव्यं न रूप रसादिगुणो नोत्क्षेपणादि कर्मच न च समवायः। परन्तु यथाखमु पादानमन्त्य एव विशेषः सबैषां तेषामप्यन्तः प्रविष्ट मेकं सब्बीपादानं सदेव ब्रह्म सर्वव्यापकं सामान्य मिति घडे व पदार्था न तु चत्वारो द्रव्यगुणसमवायाः सामान्यविशेषयोनिखिल यो स्तेष चतुर्धन्तर्भावाभावादिति तईि कथं न षट्पदार्थनियमो न च षोड़शपदार्थनयमिइति कपिलवचनमुपपद्यत इति ।
यत उक्त काव्यं कारणं सामान्य विशेषवदिति कायं हि न प्रसिद्ध एक एव भावः कश्चिदस्ति ।
For Private And Personal Use Only