Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ रिम भुवन DEEPREMEDIEनाव Daila MEHETTEER परित्यज्य पुंडरीकं, विमुच्य मस्तकान्मुकुटं, संत्यज्य तांबूलं, अपहाय हेतिसंसर्ग, विक्षिप्य रत्नपादुके - जलक्षालनकृतकरचरणवदनविशुद्धिः, विनयनम्रमूर्धा, मीलितकरकुद्मलः, कृतैकाग्रनयनमनाः, प्रविश्य - विद्याधरामरनिरंतरां सभां, महाकनककमलोपविष्टं भगवंतं केवलिनं भक्तिभर निर्भरस्त्रिःप्रदक्षिणोकृत्य प्रणम्य सत्कृत्य च समुपविष्टः समुचितप्रदेशे योजितकरयुग्मः सविनयमवादोत्-भगवन्ननुगृहीता वयमतर्कितरोरमंदिररत्नवृष्टिकल्पेन निजागमनेन. आप्तीच स्वामिन्मम कौमार्ये कोऽपि कियान् सुमुनि| संसर्गः, केवलं बालबुद्धित्वात्तदानवगततथाविधपरमार्थेन मया न किंचिदनुष्टितमात्महितं, संस्कारमा त्रमेव किंचित्तराहितं मयि. पश्चाद्राज्यभारनिर्भरतमःपटलविलप्ततत्संस्काराणां विषयमूर्छितमनसां सर्व| थैवासंजातसाधुदर्शनानामतिक्रांत एतावान् कालोऽस्माकं. ततोऽनंतरातीततमोचरमसमये विनिद्रेण | | कथमपि चिंतितं मया, अहो! अपरिमितमहारंभकोटिकृतप्रवरपापसंचयस्य तत्प्रकोपकाले भवांतरमाप- | | नस्य मम कः शरण्यं भविष्यति? पृच्छामि च कंचन मुनि यदि क्वचित् पश्यामि, परं पूर्वावाप्तमुनिसं| सर्गप्रवरपोतपरिभ्रष्टानां संसारमहार्णवमध्यमग्नानां महापापकर्मणामस्मादृशां दुर्घटतममेतदिति सखेद | | एवातिवाह्य रजनीशेषं, विधाय प्रातःकृत्यं यावदास्थानसभायामहमुपविष्टस्तावन्महासरसीवमरुपथिकेन,। [ola Rao IT DDDDDDDDD Daag DD // 4 //

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 126