________________
प्रमेयचन्द्रिका टीका श०३० उ. १ सू०३ नै० आयुष्ककर्मबन्धनिरूपणम्
११७
जाव अणगारोवउत्ता सब्वे जहा सलेस्सा वहेन भाणियन्त्रा' शेपाः यावदनाकारो पयुक्ताः अनाकारोपयुक्तपदपर्यन्ताः सर्वेऽपि यथा सलेश्या स्तथैव भणितव्याः, तथाचेमे सर्वेऽपि आयुर्वन्धविषये सलेश्यवदेव तथाहि ये क्रियाशदिनस्ते तु केवलं वैमानिकायुकं बध्नन्ति, शेषाः समवसरणत्रयवन्तो जीवाश्चतुर्विधमपि आयुष्कं कुर्वन्ति, 'जहा पंचिदियतिरिक्खजोणियाणं वत्तव्वया भणिया एवं मणुस्सा विभाणियन्त्रा' यथा पञ्चेन्द्रियतिर्यग्योनिकानां वक्तव्यताऽनुपदमेव भणिता एवं मनुष्याणामपि वक्तव्यता भणितव्या, क्रियावादि प्रथमसमवसरणे केवलं देवायुकं कुर्वन्ति, अक्रियावादीत्यादि समवसरणत्रये तु चतुर्विधमपि आयुष्प्रकुननवीति । पञ्चेन्द्रिय तिर्यगपेक्षया यद्वैवलक्षण्यं तद्दर्शयन्नाह - 'बरं' इत्यादि, 'णवरं मणपज्जवनाणी नो सन्नोवउत्ता य जहा सम्पद्दिद्वीतिरिक्खजोणिया तद्देव भाणिगाववत्ता सव्वे जहा सलेस्ता तहेव भाणियव्वा" बाकी के समस्त जीव अनाकारोपयुक्त पद तक के सलेश्य जीवों के जैसे चारों प्रकार की आयुका बन्ध करते हैं । 'जहा पंचिदिया तिरिक्खजोणियाणं वक्तव्यया भणिया एवं मणुस्साणं वि भाणिबच्चा' जिस प्रकार से पञ्चेन्द्रिय तिर्यग्योनिकों की यह वक्तव्यता कही गई है उसी प्रकार से मनुष्योंकी भी वक्तव्यता कहनी चाहिये, तथा च - क्रियावादी मनुष्य केवल वैमानिक देवायुका ही बन्ध करते हैं, तथा - अक्रियावादी, अज्ञानिकवादी और वैनयिकवादी मनुष्य चारों प्रकार की आयुका बन्धे करते हैं । परंतु पञ्चेन्द्रिय तिर्यग्योनिकों की अपेक्षा जो इस मनुष्य सम्बन्धी प्रकरण विशेषता है-वह ऐसी है कि- 'णचरं मणपज्जनाणी
'सेसा जाव अणागारोवउत्ता सव्वे जहा सलेस्सा तद्देव भाणियव्वा' ખાકીના સઘળા જીવા અનાકારાપચીંગ પદ સુધીના લેશ્યાવાળા જીવાના કથન પ્રમાણે ચારે પ્રકારના આયુષ્યને અધ કરે છે, અહિયાં યાવપદથી સોપચેગવાળાથી લઈને સાકારાપયેાગ સુધીના જીવા ગ્રહણ કરાયા છે.
141
'जहा पचिदियतिरिक्खजोणियाण वत्तव्वया भणिया एवं मणुस्सा वि भाणियव्वा' જે પ્રમાણે પચેન્દ્રિય તિર્યંચયેાનિકાના સખધમાં આ કથન કરેલ છે, એજ પ્રમાણે મનુષ્યેાના સંબંધમાં પણ સમજવું એટલે કે-ક્રિયાવાદી મનુષ્ય કેવળ દેવ આયુના જ અધ કરે છે, તથા અક્રિયાવાદી, અજ્ઞાનવાદી અને વૈનયિકવાદી, મનુષ્ય ચારે પ્રકારના આયુના "ધ કરે છે. પરંતુ પંચેન્દ્રિય તિય ચ ચેાનિકાની અપેક્ષાથી આ મનુષ્ય પ્રકરણમાં જે વિશેષપણુ` છે, તે એ रीते थे -'णवर' मणपज्जवणाणी नोसन्नो उत्ता य जहा सम्मदिट्ठी, तिरिक्ख
,