Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 731
________________ %3 प्रमेयमन्द्रिका टीका श०४१ उ.१ राशियुग्मनिरूपणम् जइ सलेस्सा कि लकिरिया अकिरिया ? गोयमा! सकिरिया नो अकिरिया। जइ सकिरिया तेणे भरगहणेणं सिझंति जाव अंतं करेंति ? गोयमा! अस्थगइया तेणेव भवरगहणेणं लिझंति जाव अंतं करेंति, अत्थेगइया नो तेणेव सग्गहणेणं सिझंति जाव अंतं करेंति । जइ आयअजसं उपवनंति किं सलेस्सा अलेस्सा। गोष्यमा ! सलेस्सा नो अलेक्सा जइ सलेस्ला कि सकिरिया अकिरिया ? गोयमा ! लकिरिया नो अकिरिया । जइ सकिरिया तेणेव अवगहणेणं सिझंति जाव अंतं करेंति ? नो इणट्टे समझे। वाणानंतरजोइलिय येमाणिया जहा नेरइया । सेवं भंते! २ ति ॥सू०१॥ इक्कचत्तालीसइमे लए रालिजुम्मलए पढमो उद्देलो लमत्तो छाया कति खलु मदन्त ! राशियुग्माः प्रज्ञता ? गौतम ! चत्वारो राशियुगमाः प्रज्ञप्ताः ? तद्यथा कृतयुग्मो यावत् काल्योनः । तत्केनार्थेन भदन्त ! एकमुच्यते चत्वारो राशियुग्माः प्रज्ञाता रतद्यथा यवत् कल्योजः ? गौतम ! य: खलु राशिचतुष्केणापहारेणाऽपहियमाण श्चतुः पर्यवसितः सोऽयं राशियुग्म कृत. युग्मः एवं यावद् यः खलु राशिचतुष्कणापहारेणैरुपयवसितः सोऽयं राशियुग्न कल्योजः। तत्तेनाथन यावत बल्योजा। राशियुग्मकृत्युग्मनैरयिकाः खल भदन्त ! कुत उत्पद्यन्ते ? उपपात यया व्युत्क्रान्ती । ते खलु भदन्त ! जीवा एकसमयेन भियन्त उत्सद्यन्ते ? गौतम ! चत्वारो वा अप्टो या द्वादन वा पोडश वा संख्याता का असंख्यातायोत्पद्यन्ते । ते खलु भदन्त ! जीवाः कि सान्तर मुत्पद्यन्ते निरन्तरमुत्पद्यन्ते ? गौतम ! सान्तरमपि उत्पद्यन्ते निरन्तरमपि उत्पद्यन्ते ? सान्तरमुरघमाना जघन्येनैक समरस उत्कर्मेणासंख्येयान् समयान अनन्तरं कृत्वोत्पद्यन्ते । निरन्तरमुपचनामा जघन्येन द्वौ समयो, उरकण संख्येयान् समयान् अनुपमयमविरहितं निरन्तर मुत्पद्यन्ते । ते खलू भदन्त ! जीवाः यस्मिन् समये कृतयुग्मा स्तस्मिन् समये योजाः, यस्मिन् समये योजा तस्मिन् समये कृतयुग्माः ? नायसर्थः समर्थः। पस्मिन् यस्ये कृ युग्मा स्तस्मिन् समये द्वापरयुग्मा:, यस्मिन् समये द्वापरयुग्माः तस्मिन् समये कृतयुग्माः ? नायमर्थः समर्थः । यस्मिन् समये कृतयुगाः तस्मिन् समये अल्पोजाः, यस्मिन् समये कल्पोजा स्तस्मिन् समये कृतयुग्मा ? नायमर्थः समर्थः । ते खल भदन्त !

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812