Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०४१ उ.३ राशियुग्मद्वापरयुग्मनैरयिकोत्पत्तिः ७२३
॥ 'अह ताओ उद्देसो ॥ मूलम्-रासिजुम्म दावरजुम्न नेरइयाण संते ! कओ उववज्जंति ? एवं चेव उद्देसओ। नवरं परिसागं दो बा छ वा दस वा संखेज्जा वा असंखेज्जा वा उवज्जति संवेहो। ते ण भंते ! जीवा जं समयं दावरजुम्मा तं समयं कडजुम्ला जं लमयं कडजुम्मा तं समयं दावरजुम्मा ? णो इणटे समटे । एवं तेओएण वि समं, एवं कलिओगेण वि समं । लेसं जहा पढमे उद्देसए जाव वेमाणिया। सेवं भंते ! सेवं भंते ! ति ।
॥ तइओ उद्देसो सभत्तो ॥४१-३॥ छाया-राशियुग्म द्वापरयुग्म नैरयिकाः खल भदन्त ! कुत उत्पधाते एव. मेवोदेशकः । नवरं परिमाणं द्वौ वा पडू वा दश वा संख्याता वा, असंख्याता. वोत्पद्यन्ते संवेधः । ते खलु भदन्त ! जीवाः यस्मिन् समये द्वापरयुग्माः तस्मिन् समये कृतयुग्माः यस्मिन् समये कृतयुग्मा स्तस्मिन् समये द्वापरयुग्माः ? नायमर्थः समर्थः । एवं योजेनापि समम्, एवं कल्योजेनापि समम् । शेपं यथा प्रथमोद्देशके यावद्वैमानिकाः । तदेव भदन्त ! तदेवं भदन्त । इति ॥१
॥ तृतीयोदेशकः समाप्तः ॥४१-३॥ टीका--'रासिजुम्पदावरजुम्म नेरइयाणं भंते ! को उववज्जति' राशियुग्म द्वापरयुग्मनैरयिकाः खलु भदन्त ! कुा उत्पद्यन्ते ? किं नैरयिकेभ्यो यावदेवेभ्यो वेति प्रश्नः, उत्तरमाह-'एवं चेव उदेसओ' एवमेवोदेशको यया
शतक ४१ उदेशक ३ 'रासिजुम्म दावरजुम्म नेरझ्याण मंते ! कओ उववजलि हत्यादि
टीकार्थ-हे भदन्त ! राशियुग्म द्वापरयुग्म राशिमित नैरयिक किस स्थान विशेष से आकर के उत्पन्न होते है ? क्या वे नरयिकों में से आकर के उत्पन्न होते हैं ? अथवा यावत् देवों में से आकर
त्री देशात आर'रासिजुम्म दावरजुम्म नेरइयाण भंते ! ओ ववज्जति' या
ટીકા–હે ભગવન રાશિયુગ્મમાં દ્વાપરયુગ્મ રાશિપ્રમાણવાળા નિરયિકે કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા તિર્થ માથી આવીને ઉત્પન્ન થાય છે? અથવા

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812