Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 805
________________ प्रमेयचन्द्रिका टीका भगवतीसूत्रस्य शतकानामुद्देशकानां परिमाणम् ७३. अथ शास्त्रप्रशस्ति मरूपयन् पूर्व शाखस्य शतकानामुद्देशकानां च परिमाणमाह-'सब्ब.ए' इत्यादि, मूळम्-सव्वाए भगवईए अट्रतीसं सतं स्याणं १३८ उद्देसगाणं एगूणवीसई पंचवीसाइं सयाई १९२५॥ . छाया-सर्वस्या भगवत्या अष्टत्रिंशं शतं शतानाम् उदेशकानाम् एकोनविंशतिः पञ्चविंशानि शतानि १९२५॥ । ____टीका-'सवाए भगवईए' सर्वस्या भगवत्याः सर्वस्य भगवतीसूत्रस्य 'अट्ठः तीस सयं सयाणं' शतानां शतकानाम् अष्टत्रिंशम्-अष्टत्रिंशदधिकं शतं १३८ भवति । अत्र भगवत्यामष्टात्रिंशदधिक शतसंख्यकानि १३८ शतकानि सन्तीति । तथाहि-प्रथमादारभ्य द्वात्रिंशत्यन्तानि शतकानि अवान्तरशतकरहितानि ३२ त्रयस्त्रिंशत्तमशतज्ञादारभ्य एकोनचत्वारिंशत्तमशतकं यावत् सप्तसु शतकेषु भतिशतकं , द्वादश द्वादश अवान्तर शतकानीति चतुरशीतिः शतकानि ८४ । चत्वारिंशत्तमशतके एकविंशतिः शतकानि २१, एकचत्वारिंशत्तमे __शास्त्र प्रशस्ति की प्ररूपणा करते हुए सूत्रकार पहिले इस शास्त्र के शतकों का परिमाण प्रकट करते हैं-- 'सव्वाए भगवईए अतीसं सतं सयाणं उद्देसगाणं एगूणवीसई पंचवीसाई सयाई' इस समस्त भगवती शास्त्र के १३८ शतक हैं। इनकी गणना इस प्रकार से है-प्रथम शतक से लेकर ३२ वें शतक तक अवान्तर शतक नहीं हैं। ३३ वे शतक से लेकर ३९ वे शतक तक के ७ शतको में १२-१२ अवान्तर शतक हैं। इस प्रकार ८४ शतक है। ४० वे शतक में २१ अवान्तर शतक हैं। ४१ वे शतक में अवान्तर શાસ્ત્ર પ્રશસ્તિ શાસ્ત્ર પ્રશસ્તિની પ્રરૂપણ કરતાં સૂત્રકાર સૌથી પહેલાં શાસ્ત્રના શતકે भने देशासाना प्रभाए थन प्रगट : छे.-'सव्वाए भगवईए अद्वतीस सत सयाण, उद्देसगाणं एगूणवीसई पंचवीसाइं सयाइ' मा सा लगता સૂત્રના ૧૩૮ એકસેઆડત્રીસ શતકે કહ્યા છે તેની ગણત્રી આ પ્રમાણે છે. પહેલા શતકથી આભને બત્રીસમા શતક સુધીમાં અવાનાર શતકે આવતા નથી ૩૨ બત્રીસમા શતકથી ૩૯ ઓગણચાળીસમા શતક સુધી ૭ સાત શતકમાં ૧૨-૧૨ બાર બાર અવાન્તર શતકે આવે છે. આ રીતે ૮૪ ચોર્યાશી , રાતક થઈ જાય છે, ચાળીસમા શતકમાં ૨૧ એકવીસ અવતાન્તર શતકે કહા

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812