Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 806
________________ اقف भगवतीस्त्र अतके तु अवान्तरशतकं नास्तीत्येवमेकमेव शतकम् १, तदेवं-३२-८४-२१ १ सर्वसंकलनया अष्टनिंशदधियायेकं शतं (१३८) शतकानां भवति । तथा'उद्देसगाणं' उद्देशकानास्-'एगणवीसई पंचवीसाई सयाई' पञ्चविंशत्यधिकानि एकोनविंशतिः शतानि १९२५ भवन्तीति ॥ ____ अथोपसंहरन भगवतीसूत्रस्थितपदानां संख्यापतिपादिकां गाथामाह'चुलसीइ' इत्यादि। मूलम्-चुलसीइ सय सहस्सा, पयाण पवरवरनाणदंसीहिं। भावाभावमणंता, पन्नत्ता एत्थ मंगंमि ॥१॥ छाया-चतुरशीति शतसहस्राणि, पदानां प्रवरवरज्ञानदर्शिभिः । भावाभावा अनन्ताः, प्रज्ञप्ता अनाके ॥१॥ टीका-'चुलसीइ सयसहस्सा पयाणं पवरवरणाणदं सीहि' चतुरशीति शत प्रवरवरज्ञानदर्शिभिः प्रज्ञप्तानि अस्मिन्-भगवस्याख्य पञ्चमाङ्गे पदानि चतुरशीति शतसहस्राणि विद्यन्ते इति पदानि विशिष्टसम्प्रदायगम्याणि मराणा वरं यज्ज्ञानं तेन ज्ञानेन पश्यन्तीति प्रवरवरज्ञानद शिन रतः के वलिभिरित्यर्थः शतक नहीं है। एक ही शतक हैं। इस प्रकार ३२-८४-२१ ये सब मिलकर १३८ शतक होते हैं। तथा उद्देशको की संख्या १९२५ है। अथ भगवतीसूत्र स्थित पदों की संख्या प्रतिपादक गाथाका कथन सूत्रकार करते है-- 'चुलसी सयसहस्सा पयाण पवरवरनाण दंसीहि। भावाभाव मणंता पन्नत्ता एत्थ मंगंम्मि ॥१॥ इस भगवती नामके पंचम अङ्ग में पदों की संख्या केवली भग. वन्तोने ४४ लाख कही है। यह पदों की संख्या विशिष्ट संप्रदाय गम्य છે. તથા ૪૧ એક્તાળીસમા શતકમાં અવાન્તર શતક થતા નથી. એક જ શતક છે. આ રીતે ૩૨-૮૪–૨૧–૧ આ બધા મળીને કુલ ૧૩૮ એકને આડત્રીસ શતકે થઈ જાય છે. તથા ઉદેશાઓની સંખ્યા કુલ ૧૨૫ એક હજાર નવસો પચીસની કહેલ છે. * હવે ભગવતી સૂત્રમાં કહેલ પદોની સંખ્યાનું પ્રતિપાદન કરનાર ગાથાનું सूत्रा२ ४थन २ छे.---- 'चुलसीई सयसहस्सा पयाण पवरवरनाणदंतीहि । भावाभावमणंता पन्नत्ता एस्थ मगंमि ॥१॥ આ ભગવતી સૂત્ર નામના પાંચમા અંગમાં પદેની સંખ્યા કેવલી ભગવાનેએ ૮૪ ચોર્યાશીલાખ કહેલ છે. આ પદે ની સંખ્યા વિશેષ સંપ્ર

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812