Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 808
________________ .७७६ - - भगवतीने पारस एगे वा। असन्नि पंचिंदियमहाजुम्मसयाई एकवीस एगदिवलेणं उदिसिजति।रासिजुम्मसयं एगदिवसेणं उदिसिजइ। छाया-पज्ञप्त्याम् आदिमानाम् अष्टानां शतकानां द्वौ द्वौ उद्देशकौ च उधिइयेते, नवरं चतुर्थे शतके प्रथमदिसे अष्ट. द्वितीय दिवसे द्वौ च उद्दिश्यन्ते । नवमात् शतकात् आरब्धं यावत्कं यावत्कं भवेयने तावत्कं तावत्कम् एकदिवसेन उदिश्यते, उत्कर्षण शतकमपि एकदिवसेन, मध्यमेन द्वाभ्यां दिवसाभ्यां शतकम् एवं यावत् विंशतितमं शतकम्, नवरं गोशालम् (अध्ययनम्) एकदिवसेन उद्दिश्यते यदि स्थितः एकेनैव आचामाम्लेन अनुज्ञाप्यते । अथ खल स्थितः आचामाम्छेन पष्ठेनं अनुमाप्यते एकविंशद्वाविंशत्रयोविंशतितमानि शतकानि एकैकदिवसेन श्रेणिशतकानि द्वादश एकेन एकेन्द्रियमहायुग्मशतकानि द्वादश एकेन । एवं द्वीन्द्रियाणां द्वादश, त्रीन्द्रियाणां द्वादश, चतुरिन्द्रियाणां द्वादश एकेन । असंशिपञ्चेन्द्रियाणां द्वादश, संझि पञ्चेन्द्रियमहायुग्म अतकानि एकविंशतिः एकदिवसेन उद्दिश्यन्ते । राशियुग्मशतकम् एकदिवसेन उद्दिश्यन्ते ॥ ' टीका-कस्मिन् दिने कति उद्देशका उद्देश्यन्ते इत्याह-पन्नत्तीए' प्रज्ञप्त्याम् 'आइमाणं अट्ठण्हं सयाणे' आधानामष्टानां शतानाम् 'दो दो उद्देसगा उदिसिज्जंति द्वौ द्वौ उद्देशकौ उद्दिश्यन्ते 'नवरं चउत्थे सए पढमदिवसे अट्ठ' नवरं विशेपस्त्वयं "चतुर्थे शतके प्रथमदिवले अष्ट उद्देशका उद्दिश्यन्ते तथा वितीयदिवसे दो उद्देसगा उदि सज्जति' द्वितीय दिवसे द्वौ उद्देशकौ उद्दिश्यते 'नवमायो सयाओ आरद्धं' 'पण्णत्तीए आइमाण अट्टण्हं सयाणं दो दो उद्देसगा उद्दिसिज्जति' इ. टीकार्थ- एकदिन में कितने उद्देशक उपदिष्ट होते है इसके लिये कहा गया है कि प्रज्ञप्ति में आदि के आठ शतकों के दो दो उद्देशक एक .एकदिन में उपदिष्ट होते है। परन्तु 'चउत्थे सए पढमदिवसे अह' पहिले दिन चतुर्थ शतक के आठ उद्देशक और दूसरे दिन दो उद्देशक उपदिष्ट होते है । 'नवमाओं सयाओ आरद्धं जावइयं २ पवेइ तापझ्यं २ एग 'पण्णत्तीए आइमाणं अठण्ह सयाण' दो दो उदेसगा उदिमिज्जति' ઈત્યાદિ સૂત્ર એકદિવસમાં કેટલા ઉદ્દેશાઓને ઉપદેશ કરી શકાય છે? આ પ્રશ્નના ઉત્તરમાં કહેલ છે કે–પ્રજ્ઞપ્તિમાં પહેલા આઠ શતકના બબ્બે - ઉદેશાઓ એક એક દિવસમાં ઉપદેશ આપી શકાય છે અર્થાત પહેલા આઠ શતના બળે ઉદ્દેશાઓનું કથન દરરોજ કરી શકાય छ. परत 'चउत्थे सए पढमदिवसे अटू' पडवा पिसे याथा शतना આઠ ઉદેશાઓ અને બીજા દિવસે બે ઉદેશાને ઉપદેશ આપી શકાય છે,

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812