Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 782
________________ भगवतीस्त्र 'अह ५७-८४ उद्देसगा' गूलम्-अभवसिद्धिय राखिजुम्म कडजुम्म नेरइयाणं भंते ! कओ उपजति ? जहा एढमो उद्देसो। नवरं मणुस्सा नेरइया य सरिता आणियवा सेसं तहेव । सेवं भंते! सेवं भंते !त्ति। एवं चउसु वि जुम्मेसु चत्तारि उद्देलगा ॥५७-६०॥ कण्हलेस्त अभवसिद्धिय रासिजुम्म कडजुम्म नेरइयाणं भंते ! कमओ उववज्जति एवं चेव चत्तारि उद्देसगा ॥६१-६४॥ एवं नीललेस्ल अभवसिद्धिय रासिजुम्ल कडजुम्म नेरइयाणं चत्तारि उद्देसमा ॥६५-६८॥ काउलेसहि चि चत्तारि उद्देसगा ॥६९-७२॥ तेउलेस्लेहि वि चत्तारि उदेगा ॥७३-७६॥ पम्हलेस्सेहि वि चत्तारि उद्देलगा ॥७७-८०॥ सुक्कलेस्स अभवसिशिएहिावे चत्तारि उद्देलगा।।८१-८॥ एवं एएसु अहावीसाए वि अभवसिद्धिय उद्देलएसु मणुस्सा नेरइयगमेणं णेयवा । सेवं भंते ! सेवं भंते ! त्ति । एवं एए वि अट्ठावीसं उद्देप्सगा ॥६१-८४॥ छाया-अभवसिद्धिक राशियुग्म छत्तयुग्मनैरयिकाः खस भदन्त ! कुन उत्पद्यन्ते यथा प्रथम उदेशकः । नरं मनुष्याः नैरयिकाश्च सहशा भणितव्याः । शेपं तथैव, तदेवं भदन्त ! तदेवं भदन्त ! इति । एवं चतुर्वपि युग्मेषु क्यार उदेशका ।५९-६० कृष्णलेश्यामवसिद्धिक राशियुग्मकृत्युग्मनैरयिकाः खलु भवन्त ! कुत उसायन्ते एवमेन चत्वार उद्देशकाः। एवं नीललेपाऽमप्रसिद्धिकराशियुग्मनैरयिकाणां चत्वार उद्देशनाः । कापोतले श्यैरपि चत्वार उदेशकाः । तेजोलेश्यरपि चत्वार उद्देशनाः । एगलेश्यैरपि चत्वार उद्देशनाः । शुक्ललेश्याऽभवसिद्धिकैरपि चत्वार उदेशकाः । एवमें तेषु अष्टाविंशत्यामपि भवसिद्धिको देश के पु मनुष्या नैरयिकामेण नेतव्याः । तदेव भदन्त ! तदेवं भदन्त ! इति । एवमेतेऽपि अष्टाविंशतिरुदेशकाः ।। सप्त पञ्चाशत्तमात् चतुरशीतितमपर्यन्ताः, एकचत्वारिंशत्तमे शतके समाप्ताः ॥५९-८४॥

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812