Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 761
________________ प्रमेयाद्रिका को ०.१ ७.५-८. राशियुग्मक. नरयिलोत्पत्तिः ७२९ ॥ अह ५-८ उद्देसगा' ॥ मूलम्-कण्हलेस्स रासिजुम्म कडजुम्म नरइयाणं भंते ! कओ उववज्जति उववाओ धूमप्पभाए सेतं जहा पढमुद्देसए। असुरकुमाराणं तहेव, एवं जाव वाणमंतराणं । मणुल्साण वि जहेव नेरइयाणं आयअजसं उवजीवंति। अलेस्सा अकिरिया तेणेव भवरगहणेणं सिझंति एवं न भाणियब्वं । सेलं जहा पढमुद्देसए । सेवं भंते ! सेवं भंते ! ति ॥५१-५॥ ___कण्हलेस तेओएहि वि एवं चेव उद्देलओ। सेवं भंते ! सेवं भंते ! त्ति ॥४१-६॥ कण्हलेस्स दावरजुम्मेहिं एवं चेव उद्देसओ । सेवं भंते ! सेवं भंते ! त्ति ॥४१-७॥ ___ कण्हलेस्स कलिओएहि वि एवं चेव उद्देसओ। परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते! सेवं भंते !त्ति ॥४१-८॥ ॥५-८ उद्देसगा समत्ता ॥ छाया-कृष्णलेश्य राशियुग्म कृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पधन्ते उपपातो धूमपभायां शेप यथा मथमोदेश के। असुरकुमाराणां तधेर एवं यावद्वानव्यन्तराणाम्, मनुष्याणानपि यथैव नैरयिकाणाम् आत्मायश उन जीवन्ति । अलेश्याः अक्रियाः तेनैव भवग्रहणेन सिद्धयन्ति एवं न भणितव्यम् । शेपं यथा प्रथमोदेशके । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥४१॥५॥ कृष्णलेश्य योजैरपि एवमेवोद्देशकः । तदेव भदन्त । तदेवं भदन्त ! इति ॥४११६ कृष्णलेश्य द्वापरयुग्मैरेवमेवोद्देशकः । तदेवं भदन्त । तदेव भदन्त ! इति ॥ ४११७॥ ____ कृष्णलेश्य कल्योरपि एवमेवोद्देशकः । परिमाणं संवेधश्च यथा औधिके पृ. द्देशकेषु । तदेवं मदन्त ! तदेवं भदन्त ! इति ॥४१८॥ ॥ पञ्चमादारभ्याटमान्ता उद्देशकाः समाप्ताः ॥४१॥५॥८॥ ॥ शतक ४१ उद्देशक ५ से ८ तक ॥ 'कणलेस्मरासिजुम्मकडजुम्म नेरइयाणं भते ! ओ उयति' પાચમા ઉદ્દેશથી આઠમ સુધીના ચાર ઉદ્દેશાનો પ્રારંભ– 'कण्हलेस रासिजुम्म कहजुम्मनेर इयाण मंते ! ओ ववति' इत्या. -

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812