Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 736
________________ भगवतीसूत्रे ७०४ केवइया उज्जत' से खल भदन्त ! जीवा राशियुग्मकृतयुग्मनारका एकसमयेन एक स्मन् समये इत्यर्थः कियन्त उत्पद्यन्ते ? इति पश्नः, भगवानाह - 'गोमा' हें गौतम ! ' चत्तारि वा अटू वा वारस वा संखेज्जा वा असंखेज्जा वा उववज्जंति' चत्वारो वा अष्टौ वा द्वादश वा संख्याता वा असंख्याता वा समु पद्यन्ते इति । 'ते भंते । जीवा कि संदरं उच्चज्जति निरंतरं उववज्र्ज्जति' ते खलु भदन्त ! जीराः किं सान्तरस् अन्तरसहितं यथा भवेत्तथोत्पद्यन्ते अथवा निरन्तरम् - अन्तररहितं समुत्पद्यन्ते ? इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि' 'गोमा' हे गौतम! 'संतरंपि उदवनंति निरंतरंपि उज्जेति' सान्तरमपि उपद्यन्ते निरन्तरमपि उत्पद्यन्ते ! 'संतरं उवरज्नमाणा जहन्नेगं एक समयं ' सान्तरपपद्यमाना जघन्येन एकं समयं जघन्यतः समयमात्रस्य व्यवधानं कृत्वा समुत्पप्यन्ये इत्यर्थः । 'उक्को सेणं असंखेज्जा समया अन्तर कट्टु उनवज्जंति' उत्कर्षेणा चाहिये । 'ते णं भंते ! जीवा एगसमएणं केवड्या उववज्जंति' हे भदन्त | वे जीव एकसमय में कितने उत्पन्न होते हैं ? 'गोयमा ! चत्तारि वा, अद्र वा, बारस वा, सोलस वा, संखेज्जाचा, असंखेज्जा वा उथवज्जंति' हे गौतम ! वे जीव एक समय में चार अथवा आठ, अथवा चारह, अथवा सोलह अथवा संख्यात अथवा असंख्यात उत्पन्न होते हैं । 'ते णं भंते ! जीवा किं संतरं उपवज्जंति' निरंतरं उववज्जंति' हे भदन्त ! वे जीवं क्या सान्तर - अन्तरसहित उत्पन्न होते हैं ? अथवा निरन्तर - अन्तररहित उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा । संतरंपि उबदज्जेति निरंतर वि उबवज्जंति' हे गौतम! वे जीव सान्तर भी उत्पन्न होने हैं और निरन्तर भी उत्पन्न होते हैं । 'संतरं उचवज्जमाणा जहन्नेणं एक्कं सम्यं उक्कोसेणं असंखेज्जा समया अंतरं कट्टु उववज्जति' ભગવન્ તે છ એક સમયમાં કેટલા ઉત્પન્ન થાય છે ? ઉત્તરમાં પ્રભુશ્રી ! छे !-'गोयमा ! चत्तारि वा, हवा, वारस वा, संखेज्जा वा, असं खेज्जा वा, उचवज्जति' हे गौतम! ते वो समयमां यार, अथवा आहे, અથવા માર, અથવા સ ખ્યાત અથવા અસખ્યાત ઉત્પન્ન થાય છે. તે ન भंते ! जीवा किं संतर' उववज्जति, निरंतर उचवज्ज'ति' है लगदन्तेवा શુ· સન્તર-અંતર સહિત ઉત્પન્ન થાય છે ? અથવા નિર ંતર અ'તર વિના उत्पन्न थाय छे ? उत्तरमा प्रभुश्री - 'गोयमा ! संतरपि उववज्जति, निर तर' वि उववज्जति' है गौतम । ते वो सान्तर पशु उत्पन्न थाय छे. अने निरंतर याशु उत्पन्न थाय छे. 'संतर' उत्रवज्जमाणा जहन्नेणं एकं समय' उक्कोसेण' असंखेज्जा समया अतर कट्टु स्त्रवज्जति' सान्तर-मन्तर सहित -

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812