Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 744
________________ ७१२ भगवतीसूत्रे कायिका यावद् असंख्याता वा अनन्ता बोत्पद्यन्ने इति यावत्पदेन चत्वारोऽष्टौ द्वादश पोडश संख्याता वा एतदन्तस्य ग्रहणम् । 'सेसं एवं चेव' शेपम् - परिमाणातिरिक्तं सर्वमपि एवमेत्र - नारकवदेव ज्ञातव्यमिति । 'मनुस्सा वि एवं चेत्र जाव नो आयज सेणं उज्जेति आयज्ञसेणं उनबज्र्ज्जति' मनुष्या अपि एकमेव - नैर किवदेव ज्ञातव्याः कियन्तं प्रकरणं मनुष्ये योज्यं तत्राह - 'जाव' इत्यादि, यावत् mere devara कन्तु आत्मायशसामुत्पद्यन्ते एतत्पर्यन्तं नारकप्रकरणवगन्तव्यमिति । 'जइ धाय अनसेणं उववज्जंति कि आयजसे उयजीवंति आपअसं उबजीत' हे भदन्त । ते मनुष्याः यदि आत्मनोऽयशसा - असंयमेनोप धन्ते तदा किम् आस्मयशः - आत्मनः संयममुपजीवन्ति - आश्रयन्ति, अथवा आत्मनोऽसंयममुपजीवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'आयजपि उदजीवंति आयअजसंपि उवजीवति' आत्मयज्ञः आत्मनः होते हैं। यहां यावत् पद से चार आठ बारह सोलह अथवा संख्यात इस पाठका ग्रहण हुआ है । 'सेल' एवं चेद' परिमाण के अतिरिक्त और सब कथन नारक के प्रकरण के जैसा ही है । 'मनुस्ता वि एवं चेच जाव को आयजसेणं उबवज्र्जति आप अजसेणं' उववज्जति' इस प्रकार से मनुष्य भी यावत् आत्मसंयम से उत्पन्न नहीं होते हैं किन्तु आत्म असंयम से ही उत्पन्न होते हैं ' ' पाठक मनुष्य के सम्बन्ध में भी सब कथन नारक के प्रकरण जैसा ही कह देना चाहिये । 'जड़ आग अजसेणं' उववज्जति, किं आयजस उवजीवति, आय अजस उवजीवंत' हे भदन्त । यदि वे मनुष्य आत्म असंयम से उत्पन्न होते हैं तो क्या वे आत्म संघका आश्रय करते हैं अथवा आत्म असंयमका વનસ્પતિકાયિક જીવા યાવત્ અસખ્યાત અથવા અન ́ત ઉત્પન્ન થાય છે. અહિયાં ચાવપથી એક અથવા બે યાત્ દસ અથવા અસખ્યાત આ પાઠ ४ . 'सेस' एव' चेव' परियाभना उथन शिवाय गाडीतु सध स्थन नारउना अनु२] प्रभा ४ छे. 'मनुस्सा वि एवं चेव जाव नो आय जसेण उवजति आय अजसेण उत्रवन्जति' मे प्रभा मनुष्य पशु यावत् આત્મ સંયમથી ઉત્પન્ન થતા નથી. પર`તુ આત્મ અસ યમથી જ ઉત્પન્ન થાય છે, આ પાઠ સુધી મનુષ્યેાના સંબધમાં પણ પરિણામના કથન શિવાય ખાકીનું... સઘળું કથન નાકના પ્રકરણમાં કહ્યા પ્રમાણે કહેવુ જોઈએ ‘નફ आयज सेण उवज्जति कि आयज उबजीवंति आय अजसं उत्रजीवंति' हे ભગવન જો તે મનુષ્યે આત્મસયથી ઉત્પન્ન થાય છે, તે થ્રુ તેઓ આત્મ સુયમના આશ્રય કરે છે? અથવા આ અસયમને આશ્રય કરે છે? ઉત્તરમાં

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812