Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
(၆ဝဝ
भगवती सूत्रे
जीवाः कथमुत्पद्यन्ते ? गौतम ! स यथानामकः लवकः प्लवमानः, एवं यथोपपातगते यावत् नो परयोगोत्पद्यन्ते । ते खलन्त ! जीवाः किमात्मयशसा उत्पद्यन्ते भन्साsयशसोत्पद्यन्ते ? गौतम ! नो आत्मयासोत्पद्यन्ते आत्मायशसोत्पद्यन्ते । यदि आत्मापयासोत्पद्यन्ते । किमात्मयश उपजीवन्ति, आत्मा उपजीवन्ति ? गौतम ! नो आत्मयशसोपजीवन्ति आत्मायशसोपजीवन्ति । यदि आत्मायज्ञ उपजीवन्ति किंसले अश्याः ? गौतम | सलेश्याः नो अश्याः । यदि सलेयाः । कि सक्रिया अक्रियाः ? गौतम | सक्रियाः, नो अक्रियाः । यदि सक्रिया रतनैव सवग्रहणेण सिद्धयन्ति यावदन्तं कुर्वन्ति ? नायमथः समर्थः । राशियुग्मकृतयुग्मारकुमाराः खलु भदन्त ! कुत उत्पद्यन्ते ? यथैव नैरयिका स्तथैव निरवशेषम् । एवं यावत् पञ्चेन्द्रियतिर्यग्योनिकाः । नवरं नरपतिकायिका यावत् असंख्येयाचा अनन्तावोत्पद्यन्ते, शेषम् एवमेव | मनुष्या अपि एमेव यावत् को आत्मयशसा उत्पद्यन्ते आत्मायशसा उत्पन्ते । यदि आत्मायशसा उपद्यन्ते किमात्मयश उपजीवन्ति आत्मायश उपजीवन्ति ? नौवस ! आत्मयशोपे उपजीवन्ति आत्मायशसोऽपि उपजीवन्ति । यद्यात्मयश उपजीवन्ति कि सलेश्याः अलेश्या ? गौतम | सळेश्या अपि ador अपि । यदि अयाः किं सक्रिया अक्रिया: ? गौतम ! नो सक्रिया अक्रियाः । यदि अक्रियाः तेनैव सवग्रहणेण सिद्ध्यन्ति यावत् अन्तं कुर्वन्ति ? हन्त सिद्धयन्ति यावदन्तं कुर्वन्ति । यदि सलेव्याः किं सक्रिया अक्रियाः ? गौतम ! सक्रियाः, नो अक्रियाः । यदि सक्रिया स्तेनैव भरग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति ? गौतम ! अस्त्येकके तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति, अयेक के नो तेनैव भवग्रहणेन सिद्ध्यन्ति यावदन्तं कुर्वन्ति । यद्यात्मायश उपजीवन्ति किंसलेश्या अश्या: ? औनम ! सलेना नोडलेश्याः । यदि सश्याः कि सक्रिया अक्रिया: ? गौतम ! सक्रिया नो अक्रियाः । यदि सक्रिया स्तेनैव भग्रहणेन विद्धयन्ति यावदन्तं कुर्वन्ति ? नायमर्थः समर्थः । वानव्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः । तदेव भदन्त ! तदेव भदन्त । इति ॥ मु०१ || ॥ एकचत्वारिंशत्तमे राशियुग्मशत के प्रथमोदेशकः समाप्तः । टीका- 'कइये ! रासिजुम्मा पन्नत्ता ?' कति खलु भदन्त ! राशियुग्मा
1
शतक ४१ प्रथम उद्देशक
'कह णं भंते ! रात्रिजुम्मा पन्नत्ता' इत्यादि सूत्र १॥
એકતાળીસમા શતકના પ્રારંભ—
પહેલા ઉદ્દેશ 'कहि ण' भंते ! रासिजुम्मा पण्णत्ता' इत्यादि

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812