Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 729
________________ अमेयचन्द्रिका टीका श०५१ उ.१ राशियुग्मनिरूपणम् ६९७ अथ एक चत्वारिंशत्तमं शतम् अह पढमो उद्देसओ मूलम्-कह णं भंते ! रालिजुम्ला पन्नत्ता ? गोयमा ! चत्तारि रासिजुम्मा पन्नत्ता तं जहा-कडजुल्म कलि भोगे। से केणटेणं भंते ! एवं बुच्चई छत्तारि शलिजुल्मा पन्नत्ता तं जहा-जाव कलिओगे। गोयमा! जे णं राली चउकएणं अवहारेणं अवहीरमाणे चउपज्जवसिए ले तं रामिजुम्मकडजुम्मे । एवं जाव जे ण राली चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवलिए से तं रालीजुम्मलिओगे। ले तेणद्वेणं जाव कलिओगे। रालिजुल्म कडजुम्म लेरइयाणं संते ! कओ उववज्जति ? उवाओ जहा वरतीए । तेणं भंते ! जीवा एगसमएणं केवड्या उववज्जति ? गोयसा! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेज्जा वा असंखेजा वा उववज्जति। ते ण भंते ! जीवा कि संतरं उबवति निरंतरं उववज्जति ? गोयमा! संतरं पि उववति निरंतरं पि उक्चज्जति। संतरं उववज्जमाणा जहन्नेणं एक समयं उन्कोलेणं असंखेज्जा समया अंतरं कट्ठ उववति । निरंतरं उबवज्जसाणा जहन्नेणं दो समया उक्कोलेणं अलंखेज्जा तराया अणुलमयं अविरहियं निरंतरं उबवति । ते णं भंते ! जीवा जं समयं कडजुम्मा, तं समयं तेोगा, जं समयं तेओगा तं समयं कडजुम्मा ? णो इणट्टे समटे । जं समयं कन्डजुम्मा तंलमयं दावरजुम्मा जं समयं दावरजुम्मा तं समयं कडजुम्मा नो इण? समहे । जं समयं कडजुम्मा तं समयं कलिओगा, जं समयं भ० ८८

Loading...

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812