________________
प्रमेयचन्द्रिका टीका २०३४ अ. श०१ सू०५ विग्रहगत्योत्पातनिरूपणम् ३९१ पर्याप्त सूक्ष्म वादर भेदेनोपपातयितव्यः । चतुष्पकारकेपु वायुकायिकेषु तथाचतुष्पकारकेषु वनस्पतिकायिकेष्वपि अपर्याप्त बादर तेजम्कायिकस्योपपातो वर्णनीय इति । 'एवं पज्जत्त वायरतेउकाइभो वि एएसु चैव ठाणेसु उववाएयनो' एवम् अपर्याप्त बादरतेजस्कायिकस्य वायुवनस्पतिकायिकेषु उपपातो दर्शित स्तेनैव रूपेण पर्याप्त बादरतेजस्कायिकस्यापि प्रत्येकं चतुर्विधेपु पृथिव्यप्तेजो. वायुवनस्पतिकायिके पूषपातो वर्णनीय इति । 'वाउकाइय-वणस्साकाइयाणं जहेव पुढवीकायत्ते उववाओ तहेव माणियच्चो वायुकायिक वनस्पतिकायिकानां चतु. विधानाम् यथैव पृथिवीकायिकतया-पृथिवी कायिकरूपेणोपपात: कथित स्तथैवैषाम् अत्रापि उपपातो भणितव्यः, आलापप्रकारश्च स्वयमेहनीयः । पूर्वमधोउववाएयव्यो' 'जिस प्रकारले चतुर्विध पृथिवीकायिकों में अपर्याप्न बादरतेजस्कायिक का उपपात दिवाया गया है। उसी प्रकार से चतु. विध वायुकायिकों में और चतुर्विध वनस्पतिकायिकों में भी उसकाअपर्याप्त बादतेजस्कायिकका-उपपात कह लेना चाहिये।
'एवं पज्जत्त बायरतेउकाओ कि एएसु चेव ठाणेसु उपचाएयव्यो' इसी रीति के अनुसार पर्याप्त बादरतेजाकायिक का भी चतुर्विध पृथिवीकायिकों में, चतुर्विध अप्कायिकोंमें, चतुर्थिघ तेजस्कायिकोंमें, चतुर्विध वायुकाथिकों में और चतुर्विध वनस्पतिकायिकों में उपपात कह लेना चाहिये । 'बाउकाइयवणस्सइकाइयाणं जहेच पुढचीकाइयत्ते उववाभो तहेव भाणियव्यो' चतुर्विधवायुकाधिकों का और चतुर्विध वनस्पतिकायिकों का जैसा पृथिवीकाथिकों में उपपात कहा गया है उसी प्रकार से इनका यहां पर भी उपपात कह लेना चाहिये । इस અપર્યાપ્ત બાદર તેજસ્કાયિક ઉત્પાત કહ્યો છે એજ પ્રમાણે ચાર પ્રકારના વાયુકાયિકમાં અને ચાર પ્રકારના વનસ્પતિકાચિકેમાં પણ તેને અપર્યાપ્ત બાદર તેજસ્કાયિકનો ઉપપાત કહે જોઈએ ___एवं पज्जत्तवायरतेउकाइयो वि पएसु चेव ठाणेसु उववाएयव्वो' मार પ્રમાણે પર્યાપ્ત બાદર તેજસ્કાયિકને પણ ચાર પ્રકારના પૃથ્વીકાચિકેમાં ચાર પ્રકારના અખાયિકોમાં ચાર પ્રકારના તેજસ્કાયિકામાં ચાર પ્રકાર વાયુ કાયિકમાં અને ચાર પ્રકારના વનસ્પતિકાયિકમાં ઉપપાત કહેવો જોઈએ 'वाउकाइय वणस्सइकाइयाण जहेव पुढवीकाइयत्ते उववाओ तहेव भाणियब्यो' ચાર પ્રકારના વાયુકાયિકેને અને ચાર વનસ્પતિકાયિકેને ઉપપાત પૃથ્વી