________________
प्रमेयचन्द्रिका टीका श.८ उ.१ सू.१४ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १७९ एकेन्द्रियौदारिकमिश्रशरीरकायप्रयोगपरिणत भवति, एवं द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय पञ्चेन्द्रियौदारिकमिश्रशरीरकायप्रयोगपरिणतं भवति, तथाचयथा औदारिकशरीरकायप्रयोगपरिणतेन आलापको भणितः, तथा औदारिकमिश्रशरीरकायप्रयोगपरिणतेनापि आलापको भणितव्यः, किन्तु- 'नवर वायरवाउक्काइयगब्भवक तियपंचिंदियतिरिक्खजोणियणभवक्क तियमणुस्साणं एएसि णं पजत्तापज्जत्तगाणं, सेसाणं अपज्जत्तगाणं ' नवरं विशेषस्तु औदारिकमिश्रशरीरकायप्रयोगपरिणतस्यालापको, वादरवायुकायिक - गर्भव्युत्क्रान्तिकपञ्चन्द्रियतिर्यग्योनिक-गर्भव्युत्क्रान्तिकमनुष्याणाम् एतेषां त्रयाणां पर्याप्तकापर्याप्तकानां वक्तव्यः, शेषाणाम् एतत्रितयभिन्नानां जीवानां तु अपर्याप्त कानामेव वक्तव्य इत्याशयः, तथाच यथा औदारिकशरीरकायप्रयोगपरिणते
औदारिक मिश्र शरीरकायपोगपरिणत द्रव्य एकेन्द्रिय औदारिक मिश्र शरीरकायप्रयोगपरिणतभी होता है एवं डीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय, पंचेन्द्रियके औदारिक मिश्र शरीरकायमयोगसे भो परिणत होता है। तथा च- जिस प्रकारले औदारिक 'शरीरकायमयोगपरिणतको लेकर आलापक कहा गया है, उमी तरहसे औदारिक मिश्र शरीरकायप्रयोग परिणतके साथ भी आलापक कहना चाहिये । 'नवरं किन्तु विशेषता यह है कि औदारिक मिश्र शरीर कायप्रयोगपरिणत का आलापक, बादर वायुकायिक, गर्भज पंचेन्द्रिय तिर्यग्यानिक, और गर्भज मनुष्य इन तीनोंके पर्याप्तक और अपर्याप्तकों के कहला चाहिये तथा इन तीनों से भिन्न जीवों के ही औदारिक मिश्र शरीर काय प्रयोग परिणत का आलापक कहना चाहिये । तथा जैसे
औदारिक शरीरकाय प्रयोग से परिणत पुद्गल द्रव्यमें सूक्ष्मपृथिશરીરકાયDગ પરણિત દ્રવ્ય એકેન્દ્રિય ઔદારિક મિશ્રશરીરકાયપ્રયોગથી પરિણત પણ હોય છે, અને દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય અને ૫ ચેન્દ્રિયના વરિક મિશ્રશરીરકાયપ્રયોગ પરિણત પણ હોય છે જે રીતે દારિક શરીરકાયપ્રયાગને અનુલક્ષીને આલાપક કહેવામાં આવેલ છે, એ જ પ્રમાણે ઔદ્રારિક મિશ્રશરીરકાયપ્રગ પરિણતની સાથે પણ આલાયક ४हे " नवरं" ५२न्तु विशेषता मेटली छ । मोहरि मिश२४१यप्रयोग પરિતના આલાપક બાદર વાયુકાયિક, ગર્ભજ પચેન્દ્રિય તિર્ય ચનિક અને ગર્મજ મનુષ્ય, આ ત્રણે પર્યાપ્તક અને અપર્યાપ્તકે વિષે કહેવા જોઈએ તથા એ ત્રણે પ્રકારના
સિવાયના બાકીના અપર્યાપ્તકના જ ઔદારિક મિશ્રશરીરકાયપ્રેગ પરિણતનો આલાપક કહેવું જોઈએ તથા જેવી રીતે દારિક શરીરકાયપ્રયોગથી પરિણુત પુદગલ દ્રવ્યમાં સૂક્ષ્મ