Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 781
________________ प्रमेय. टी. श.८ उ.७ १०१ प्रद्वेष क्रियानिमित्तकान्यतीभिकमतनिरूपणम् ७८१ अन्ययूथिकान एवं वक्ष्यमाणप्रकारेण अवादिषु:-'अम्हेणं अज्जो ! दिज्जमाणे दिन्ने पडिग्गहेज्जमाणे पडिग्गहिए निसिरिज्जमाणे निसिडे' हे आर्याः ! वयं खलु दीयमानं दत्तं प्रतिगृह्यमाणं प्रतिगृहीतं, निसृज्यमाणं निसृष्टमिति मन्यामहे 'जेणं अम्हेणं अज्जो ! दिज्झमाणं पडिग्गहगं असंपत्तं, एत्थ णं अंतरा 'जेणं अम्हेणं अज्जो ! दिज्जमाणं पडिग्गडगं असंपत्त, एत्थ णं अतरा केइ अबहरेजा, अम्हाणं त, णो खलु त गाहावइस्स' येन कारणेन वय खलु हे आर्याः ? हे अन्यतीर्थिका ! दीयमान प्रतिग्रहकम् असमाप्त न स्वहस्तग्रहणविषयीकृतम् , अत्र खलु अन्तरा मध्ये एतदवसरे इत्यर्थः कश्चित् पुरुषः अपहरेत् चोरयेत् अस्माक तत् प्रतिग्रहकम् अपहृतम् नो ग्वलु नैव किल तत्पतिगृहक गृहपतेरपहृतमिति मन्यामहे 'जए णं अम्हे दिन्नं गिण्डामो दिन्न' एवं क्यासी' इस प्रकार से अन्ययूथिकों का कथन सुनकर उन स्थविर भगवंतोंने उन अन्ययूथिकों से इस प्रकार कहा-'अम्हेणं अजो दिज्जमाणे दिन्ने, पडिग्गहेज्जमाणे पडिग्गहिए, निसिरिजमाणे निसट्टे, जेणं अम्हेणं अज्जो ! दिज्जमाण पडिग्गहण असंपत्त' एत्थ ण अंतरा केइ अवहरेज्जा, अम्हाणं तं, णो खलु त गाहावइस्स' हे आर्यो ! हम लोग दीयमान वस्तु को दत्त, प्रतिगृह्यमाणवस्तु को प्रतिगृहीत, निसृज्यमान वस्तु को निसृष्ट मानते हैं । इस कारण हे आर्यो ! दी जाती हुई उस वस्तु को कि जो हमारे पात्र में या हाथ में नहीं आई है यदि कोई इतने में बीच में ही हरण कर लेता है तो वह वस्तु हमारी ही है-गृहपति की नहीं है-ऐसा हम लोग मानते - "तहणं ते थरा भगवंतो ते अन्नउत्थिए एवं वयासी" तेमनी ४।२६ જાણવાની જિજ્ઞાસા જાણીને તે રવિર ભગવતીએ તેમને આ પ્રમાણે જવાબ આપે– "अम्हे णं अजो ! दिजमाणे दिन्ने, पडिग्गहेजमाणे पडिग्गहिए, निसिरिज्जमाणे निसट्टे, जेणं अम्हेणं अजो ! दिज्जमाणं पडिग्गहण असंपत्त एत्थ णं अतरा केइ अवहरेज्जा, अम्हा णं तं, णो खलु तं गाहावइस्स" हे माथा। અમે દિયમાન આપવામાં આવતી હોય એવી) વસ્તુને દત્ત (અપાઇ ચુકેલી) પ્રતિગાન માણુ વરતુને પ્રતિગૃહીત અને નિસૂજ્યમાન વસ્તુને નિસષ્ટ માનીએ છીએ તેથી અમને આપવામાં આવી રહેલી વસ્તુ અમારા પાત્રમાં અથવા હાથમાં આવી પડે તે પહેલાં વચ્ચેથી જ કેઈ વ્યકિત દ્વારા પડાવી લેવામાં આવે તે અમે એમ માનીએ છીએ કે અમારી તે વસ્તુનું અપહરણ થયું છે અને આ રીતે અપહૃત થયેલી વસ્તુને ગૃહપતિની

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811