Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 806
________________ ८०६ भगवतीमत्रे जावअसंपते' यूयं खलु आत्मना स्वयमेव चैव गम्यमानम् अगतं, व्यतिक्रम्यमाणम् अव्यतिक्रान्तं राजगृहं नाम नगरं यावत् संप्राप्तुकामम् असंप्राप्तं भवति इति मन्यव, 'तएणं ते थेरा भगवंतो अन्नउत्थिए एवं पडिहणे ति, पडिहणिना, गइप्पवारं नाम अम्झयणं पते वइंस' ततःखलु ते विरा भगवन्तः अन्ययूथिकान अन्यतीथिकान् एवम् उक्तप्रकारेण प्रतिघ्नन्ति निरुत्तगन कुर्वन्ति प्रतिहत्य निरुत्तरीकृत्य गतिप्रपातं नाम अध्ययनं प्रज्ञापितवन्तः, गतेः प्रवृत्तेः क्रियायाः प्रातप्रपतनं स भवः प्रयोगादिष्वर्थेषु वर्तेनं गतिप्रपातस्तत्मतिपादकमध्ययनं गतिप्रपातं तत्प्रज्ञापितवन्तः प्ररूस्तिवन्तः गतिविचारपस्तावा दित्याशर : सू० २॥ अधीइक्कते, रायगिहं नयरं जाव अस पत्ते' परन्तु हे आर्यो ! तुम लोग ही स्वयं इस बात को मानते हो कि जो गम्यमान होता है यह अगत होता है, जो व्यतिक्रन्यमाण होता है वह अनुल्ल धित होता है तथा प्राप्त करने की इच्छा का विषयभूत गजगृह नगर अस प्राप्त है । 'तएणं ते थेग भगवंतो अन्नउत्थिए एव पडिहणेति, पडिहणित्ता गइपवायं नाम अज्झयण पन्नवइंसु' इस तरह से उन स्थविर भगवतों ने उन अन्ययूथिकों को निरुत्तर कर दिया. निरुत्तर करके बाद में उन्हों ने गतिप्रपात नाम का अध्ययन प्रज्ञास्ति किया । गति-प्रवृत्ति क्रिया इमका प्रपतन-संभव-प्रयोगादि अर्थोमें बर्तनइसका नाम है गतिमपात, इस गतिमपातका प्रतिपादक जो अध्ययन है वह गतिप्रपान हैं। इम गतिप्रपान अध्ययन की उन्होने मरूपणा इमलियेकी कि यहां पर गति के विचार का प्रकरण चल रहा है ॥१०२॥चेव गममाणे अगए, बीतिक्कमिज्जमाणे अबोक्कते, रायगिह नयरं जाव असंपत्त' है मार्यो । तमे सोपाते । गेषु भात छ। भ्यभान भगत खाय छ, વ્યતિક્રમ્સમાણુ જે સ્થળ હોય છે તે અગ્યતિકાન્ત હોય છે અને રાજગૃહ નગર પ્રાપ્ત કરવાની ઇચ્છાવાળા માટે રાજગૃહ નગર અસ પ્રાપ્ત હોય છે. 'तए णं ते थेरा भगवंतो अनउत्थिए एवं पडिहणे ति, पडिहणित्ता गइप्पवायं नाम अज्झयणं पनवइंसु' साशत सी। शन त स्थविर मग તોએ તે પરતીર્થિકને નિરૂત્તર કરી દીધા તેમને નિરૂત્તર કરીને તેમણે ગતિપ્રપાત નામના અધ્યયનની પ્રરૂપણ કરી ગતિનુ (પ્રવૃત્તિ અથવા ક્રિયાનું) પ્રપતન ( સંભવ પ્રયેગાદિ અર્થોમાં વર્તન) એટલે ગતપ્રપાત આ ગતિપ્રપાતનું પ્રતિપાદન કરનારું જે અધ્યયન છે તેને ગતિપાત અધ્યયન કહે છે. અહી ગતિનું પ્રકરણ ચાલી રહ્યું છે, તેથી તેમણે ગતિપ્રપાત અધ્યયન પ્રરૂપણ કરી છે સૂ૦ ૨ |

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811