Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 784
________________ ७८४ भगवती सूत्रे एकान्तबालाचापि तिहतपापकर्माणः, सक्रियाः, असंवृताः, एकान्तदण्डाः, भवामः ? ' तरणं ते थेरा भगवंतो ते अन्न उत्थिए एव वयामी' ततःखलु ते स्थविरा: भगवन्तस्तान् अन्ययूथिकान् अन्यतीर्थिकान एवं वक्ष्यमाणप्रकारेण अत्रादिषुः- 'तुझेणं अज्जो ! अदिन्नं हह, अदिन्न भुंजह, अदिन्न साइज्जह' हे आर्या ! यूय खलु अदत्त गृह्णीथ, अदत्तं भुङ्गध्वे, अदत्तं स्वदध्वे, 'तरणं अज्जो ! तुभे अदिन्न गेहसाणा, जाव एगंतवाला यावि भवह ?' हे आर्याः ! ततस्तस्मात् कारणात् खलु यूयम् अदत्तं गृहणन्तः, यावत्-अदत्तं भुनाः, अदत्त स्वदमानाः त्रिविध त्रिविधेन अमयताः, अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, अम वृताः, एकान्तदण्डाः, असयत, अविरत, अप्रतिहत, अप्रत्याख्यात, पापकर्मवाले माने जाते हैं तथा सक्रिय, असंवृत एकान्त दण्ड महित होते हैं और एकान्त बाल भी कहे जाते हैं । तणं ते येरा भगवंतो ते अन्नउत्थिए एवं वयासी' तब उन स्थवि भगवतों ने उन अन्यतीर्थिकों से ऐसा कहा - ' तुझे णं अज्जो ! अदिन्न गण्हह, अदनं भुजह, अदिन्न साइज्जह' हे आर्यो ' आप लोग अदत्त वस्तु को लेते हो, अदत्त वस्तुका आहार करते हो, अदत्त वस्तु को लेने की अनुमोदना करते हो ' तरणं अज्जो ! तुम्भे अदिन्न गेण्हमाणा, जोव एगतबाला यावि भवह' इसलिये हे आये ! तुम लोग अदत्त को ग्रहण करने के कारण, अदत्त का भोजन करने के कारण, अदत्त को लेने की अनुमोदना करने के कारण त्रिविध प्राणातिपात आदिको विधि से करते हो इसलिये असयत, अविरत, अप्रतिहत, अप्रत्याરત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકમવાળા છીએ ? તમે કેવી રીતે .અમને સક્રિય. (दुध सहित), अस वृत (स पर रहित), शोभन्त दंड सहित (सर्वथा आयातिपात સહિત) અને એકાન્તમાલ કહે છે? "तरणं ते येरा भगवंतो ते अन्नउत्थिए एवं बयासी" त्यारे ते स्थविर लगवताम्मे ते यश्तीर्थि अने मा प्रभावा माध्यो- तुज्झे णं अज्जो ! अदिन्नं org, अदिन भुंजह, अदिन्नं साइज्जह" हे आयें । तमे मत वस्तुने थ કરે છે, અદત્ત વસ્તુના આહાર કરે છે. અને અદત્ત વસ્તુ-ગ્રહણ કરવાની અનુમેદના કરી છે "तरणं अज्जो ! तुब्भे अदिन्न गेहमाणा, जाव एगंतवाला यावि भवह" - હૈ આર્યાં । આ રીતે અદત્તને ગ્રહણ કરવાને કારણે, અદત્તને આહાર કરવાને કારણે અને અદત્ત ગ્રહણુ કરવાની અનુમોના કરવાને કારણે તમે ત્રિવિધ પ્રાણાતિપાત માદિનું त्रिविधें सेवन करो छ। तेथी तभे असयंत, अविरत, अप्रतिहत, अत्याच्यात पाय:

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811