Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 789
________________ - म. टीका श.८ उ. म. १ प्रद्वपक्रियानिमित्तकान्यतीथिकमतनिरूपणम् ७८९ छाया-ततः खलु ते अन्ययूथिकास्तान स्थविरान् भगवत एवम् अवादिषुः यूयं खलु आर्याः ! त्रिविधं त्रिविधेन असंयता यावत् एकान्तवालश्चापि भवथ ततः खलु ते स्थविरा: भगवन्तस्तान् अन्ययूथिकान् एवमवादिपुर-केन कारणेन वयं त्रिविधं त्रिविधेन यावत् एकान्तवालावापि भवामः ? ततः खलु ते अन्ययथिकान्तान् स्थविरान् भगवत एवमवादिषुः-यूयं खलु आर्याः ! रीतं रीयमाणा पृथिवीं पिच्चयथ, अभिहथ, वर्तयथ, श्लेषयथ, सङ्घातयथ, संघट्टयथ 'तएणं ते अन्नउत्थिए' इत्यादि सूत्रार्थ-'तएणं ते अन्नउत्थिए ते थेरे भगवते एवं बयासी' इस के याद उन अन्यतीर्थिकजनोंने उन स्थविर भगवंतों से ऐसा कहा-(तुज्शेणं अज्जो ! तिविह तिविहेणं असंजय जोव एगंतवाला यारि भवह' हे आर्यों ! आप लोग त्रिविध माणातिपात को विविध से करते हुए असंयत यावत् एकान्तबाल हैं (तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी) तब उन स्थविर भगवंतों ने उन अन्ययूथिकों से ऐसा कहा- (केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामो) हे अन्ययथिक आर्यो ! हम लोग त्रिविध प्राणातिपात को त्रिविध से करते हैं, और इसीसे हम लोग यावत् एकान्त बाल हैं ऐसा आप किस कारण से कहते हैं (तएणं ते अन्नउत्थिया ते घेरे भगवंते एवं वयासी) तब उन अन्ययुथिकाने उन स्थविरोंसे ऐसा कहा- (तुझेणे अज्जो ! रीय रीयमाणा, पुढवि पेच्चेह अभिहणह, वत्तेह, लेसेह, "तएणं ते अन्नउत्थिए" इत्यादि सूत्रा- (तएणं ते अन्नउत्थिए ते थेरे भगवंते एवं वयासी) या२मा ते ५२ताथि छान्य ते २यवि२ भगवान मा प्रभार ४यु (तुज्झेणं अज्जो। तिविई तिविहेणं असंजय जाब एगंतवाला यावि भवह) हे माय ! सिविध आयातियाતનુ ત્રિવિધ સેવન કરતા એવા તમે અસયત આદિ અવસ્થાવાળા અને એકાંતબાલ છે. (तएणं ते थेरा भगवंतो ते अनउत्थिए एवं वयाती) त्यारे ते स्थविर लगपं तामे त परती ने भा प्रमाणे पूछयु-(केण कारणेणं अजो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामा १) 3 माये!! भा५ ALो એવુ કહે છે કે અમે ત્રિવિધ પ્રાણાતિપાતનું વિવિધ સેવન કરીએ છીએ? તમે શા ४२ऐ समन मसयत यावत् सन्तमास ! (तएणं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी) प्यारे ते परतीथित स्थपिर भगतान मा प्रभा

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811