Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 792
________________ ७९२ भगवती सूत्रे त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्वापि भवथ ततः खलु ते अन्ययूथिकाः स्थविरान भगवतः एवम् अवादिषुः केन कारणेन आर्याः 1 वयं त्रिविधं त्रिवेधेन यावत् एकान्तवालाचापि भवामः ? ततः खलु ते स्थविरा: भगवन्तः अन्ययूथिकान एवम् अवादिषुः - यूयं खलु आर्याः ! रीतं रीयमाणाः पृथिवीं पिच्चयथ, यावत् उपद्रवयथ, ततः खलु यूय पृथिवों नहीं दबाते हुए, उसे चोट नहीं पहुँचाते हुए यावत् उसे नहीं मारते हुए हम लोग त्रिविध प्राणातिपात को त्रिविध से करनेवाले कैसे हो सकते हैं, अर्थात् नहीं हो सकते हैं. इस तरह हम लोग संयत, विरत यावत् एकान्ततः पण्डित हैं । ( तुझे णं अज्जो ! अप्पणा चेव तिविह तिविहेण असंजय जाव बाला यावि भवह ) हे आर्यो ! प्रत्युत तुम स्वय ही त्रिविध प्राणातिपात को त्रिविध से करते हुए असंयत यावत् बाल हो । ( तएण ते अन्नउत्थिया थेरे भगवंते एवं वयासो) इस प्रकार सुनकर उन अन्ययूथिकोंने स्थविर भगवंतों से इस प्रकार कहा- 'केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामो ' हे स्थविर आर्यो ! हम लोग कैसे विविध प्राणातिपात को त्रिविध से करते हैं और धावत् एकान्तवाल माने जाते हैं ? ( तणं ते येग भगवंते अन्नउत्थिए एवं वयासी ) तव उन स्थविर भगवंतों ने उन अन्ययूथिकों से તેમને ઈજા નહી પહેાંચાડનારા યાવત્ તેમને નહી મારનારા એવાં અમે લેાકા ત્રિવિધ પ્રાણાતિપાતનુ ત્રિવિધે સેવન કરનારા કેવી રીતે હોઇ શકીએ ? એટલે કે અમે તે ત્રિવિધ પ્રાણાતિપાતને ત્રિવિધે ત્યાગ કરનારા છીએ, તેથી અમે સ યત, વરત આદિ गुथेोवाणा भने योभन्त पंडित (सर्वथा ज्ञान सहित छीमे) (तुज्झे णं अज्जो ! अप्पणा चेत्र तिविदं तिविहेणं असंजय जाव बाला यावि भवह) हे मार्यो ! ઊલટા તમે જ ત્રિવિધ પ્રાણાતિપાતનુ ત્રિવિધ સેવન કરનારા હાવાથી અસયત આદિ તથા ખાલ (ज्ञान रहित) छे।. (तएणं ते अन्नउत्थिया थेरे भगवंते एवं वयास) त्यारे ते परतीर्थि}अन्ये ते स्थविर लगवाने या प्रमाो पूछयु - (केण कारणेणं अजो ! अम्हे तिहिं तिविहेण जाव एगंतबाला यावि भवामो ) हे मार्यो ! આપ શા કારણે અમને ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધે સેવન કરનારા માના છે? તમે अमनें मेान्तणास ठेवी रीत । छ ? (तएणं ते येरा भगवंतो अन्नउत्थिए एवं वयासो) त्यारे ते स्थविर लगवाते परतीथिने आ प्रभा वाम साध्या

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811