Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 802
________________ भगवतिमुत्रे ८०२ - तिविद्धं तिविहेणं असंजय जाव एगंतवाला यावि भवह' हे आर्या, यूयं खल आत्मना स्वयमेव चैव त्रिविधं कृतादिलक्षणं त्रिविधेन मनःप्रभृतिना करणेन असयता सयमरहिताः यावत् अविरताः, अप्रतिहतपापकर्माणः, सक्रियाःकर्मबन्धसहिताः, असंवृताः, एकान्तदण्डाः सर्वथा हिंसाकारकाः, एकान्तबालाः सर्वथा ज्ञानरहिताश्चापि भवथ, 'तए णं ते अन्नउत्थिया येरे भगवंते एवं बयासी' ततः खलु ते अन्ययूथिकाः अन्यतीर्थिकाः स्थविरान् भगवतः एवम् वक्ष्यमाणप्रकारेण अवादिषुः ' केण कारणेणं अज्जो ! अम्हे तिविहं जान एगंतवाला यात्रि मत्रामो ?' हे आर्याः ! स्थविरा: ! केन कारणेन वयं त्रिविध कृतादिलक्षणं त्रिविधेन मनोवचः कालक्षणेन करणेन यावत् असंयताः, एकान्ततः बाल हैं- 'तुज्झे णं अज्जो । अप्पणाचेव तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह' इस सूत्र द्वारा स्थविर भगवंत यह बात अन्यतोधिकजनों से कह रहे हैं कि हे आर्यो ! आप लोग कृत, कारित और अनुमोदित प्राणातिपात को मन, वचन, और काय से करने के कारण स्वयं ही असंयत, अविरत, अप्रतिहत अप्रत्याख्यात पापकर्मा हैं, सक्रिय हैं, कर्मबन्ध सहित हैं, असंवृतसंवररहित हैं, सर्वथा हिंसा कारक हैं, तथा सर्वथा ज्ञान रहित हैं ! 'पण ते अन्नउत्थिया थेरे भगवते एव वयासी' इस प्रकार स्थविर भगन्नों की बात सुनकर उन अन्ययूर्थिकों ते उनसे ऐसा कहा'केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि वामो' हे आर्यो ! हमलोग किस कारण से त्रिविध प्राणातिपात को त्रिविध से करनेवाले माने जाते हैं ? कि जिससे हम असंगत, आत ४ है। भेज पात नीयेना सूत्र द्वारा अष्ट थाय छे-' तुज्झेण एज्जो ! अप्पणा वेव तिविह तिविहेणं असंजय जात्र एगंतवाला यावि भवद ' स्थविर लगवा અન્યતીાિને કહે છે કે-તમે જ કૃત, કારિત અને અનુમેાદિત રૂપ ત્રણે પ્રકારના પ્રાણાતિપાતનુ મન, વચન અને કાયાથી સેવન કરે છે. તેથી તમે જ અસંમત, અવિરત અને અપ્રતિહત અપ્રત્યાખ્યાત પાપકમાં છે। તમે જ સક્રિય (ક`બંધ સહિત), असवृत्त, सर्वथा डिसी २४ भने सर्वथा ज्ञानरहित छ। 'तए णं ते अन्नउत्थिया ते घेरे भगवंते एवं बयासी ' ते स्थविर भगवतोनी या प्राश्नी वात सांभजीने ते पर तीर्थि। तेभने या प्रमाणे पूछयु - ' केण कारणे णं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यात्रि भवामो' हे मार्यो ! तभे भा भरले અમતે ત્રિવિધ પ્રાણાતિપાતનુ ત્રિવિધે સેવન કરનારા માનેા છે ? અમને

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811