Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 766
________________ भगवतीसूत्रे शिलापट्टकः पाशाणविशेषनिर्मितपरिष्कृतपीठ आसीत्, 'तम्स णं गुणसिलस्स चेइयस्स अदूरमामंते बहवे अन्नउत्थिया परिवसंति' तम्य खलु गुणशीलकस्य त्यस्य उद्यानस्य अदूरमामन्ते नातिदुरे नातिसमीपे उचितस्थाने बहवः अनेके अन्ययू थिकाः अन्यतीथिकाः परिवसन्ति, 'तेणं कालेणं, तेणं समएणं भगवं महावीरे आदिगरे जाव समोसढे, जाव परिसा पडिगया' तस्मिन् काले, तस्मिन् समये खलु भगवान् महावीरः स्वामी आदिकरः स्वगासनापेक्षया धर्मस्य आदिकरः तीर्थङ्कगे यावत्-समवसृतः-समागतः, यावत् पर्षत-निर्गच्छति पर्पत् प्रतिगता, यावत् शब्दात् भगवत्समागमनश्रवणानन्तरं भगवन्तं वन्दितुं धर्म श्रोतुं च पत् निर्गता भगवद्देशनावाच्या देगनाश्रवणानन्तरं पपत्-प्रतिगता 'तेणं कालेणं, तेणं सम एण समणस्त भगवओ महाबोरस्स बहवे अंतेवासी थेरा शिलक उद्यान में पाषाण विशेष का बना हुआ, पृथिवीशिलापट्टक था। 'तस्स णं गुणसिलस्स चेडयस्म अदूर सामंते बहवे अन्नउत्थया परिवसति' उम्म गुणशिलक उद्यान के आसपास थोडी सी दूर पर अनेक अत्यधिक परतीर्थिक रहते थे । तेणं कालेणं तेणं समएणं भगवं महावीरे आदिगरे जाव समोसढे' उस काल और उस समय अरण भगवान् महावीर जो कि स्वशासन की अपेक्षा धर्म के आदि करनघाले थे तीर्थकर थे यावत् पधारे-'जाव परिसा पडिगया' यावत् भगवान् का आगमन सुनकर परिषद धर्मकथा सुनने के लिये अपने २ स्थान से निकली इसलिये कि भगवान् को वन्दना करने निमित्त और उनसे धर्मकथा श्रवण करने निमित्त । भगवान् की देशना सुनने के बाद वह परिषद् अपने २ स्थान पर वापिस गई. यह सब पाठ यहां 'यादत्' -शब्द से गृहीत हुआ है। 'तेणं कालेण तेणं समएणं समणरस भगથાવત તે ગુણશિલક ઉદ્યાનમાં પાષાણ વિશેષનું બનેલુ પૃથ્વીશિલ પટ્ટક હતુ. 'तस्स णं गुणसिलस्स चेडयस्स अदरमामंते वहवे अन्नउत्थिया परिवसंति' તે ગુણશિલક ઉદ્યાનની આસપાસ, ત્યાંથી થોડે જ દૂર અને અન્યતીથિ કે (અન્ય ,भपाहीम) क्सत ता 'तेणं कालेणं तेणं समएणं भगवं महाशेरे आदिगरे जाव समोसढे' ते लेते समय श्रम लगवान महावीर ने स्वशाननी अपेक्षा ધર્મની શરૂઆત કરનારતીર્થકર હતા, તેઓ તે ગુણશિલક ઉદ્યાનમાં પધાર્યા. 'जाव परिसा पडिगया' लगवानने व नभ२४।२ ४२वाने तथा धर्मया सणाने પરિષદ નીકળી અને ભગવાનની દેશના સાંભળીને પરિષદ પોતપોતાને સ્થાને પાછી ફરી. '(भा गधा सूत्रपा8 मही: 'जाव' ( यावत) ५६था अजय थये। छे.) 'तेणं कालेणं

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811