Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 772
________________ भगवती सूत्रे ७७२ खलु अदत्तं गृह्णीथ, स्वीकुरुत, अदत्तं भुङ्गध्वे अत्थ, अदत्तं स्वदध्वे, 'तर णं ते तुम्भे अदिन्नं गेव्हमाणा, अदिन्नं भुंजमाणा अदिन्नं साइज्यमाणा' ततस्तस्मात्कारणात् खलु ते यूयम् अदत्त गृह्णन्तः, अदत्तं भुञ्जानाः, अदत्तं स्वदमानाः अनुमोदयन्त. 'तिविद्धं तिविदेणं असंजय अविर जात्र एगंतवाला यावि भवह' त्रिविधं पूर्वोक्तं त्रिमकारकं कृतादिकं प्राणातिपातादिकं त्रिविधेन मनःप्रभृतिना करणेन कुर्वन्तः असंयताः, अविरताः, यावत् अप्रतिहता प्रत्या' ख्यात पापकर्माणः, सक्रिया: कर्मबन्धसहिताः असंवृताः, एकान्त दण्डाः सर्व प्रकारेण प्राणातिपातसहिताः, एकान्तवाला ः सर्वथा ज्ञानरहिताश्चापि भवथ, 'तर णं ते थेरा भगवतो ते अन्नउत्थिए एवं वयासी' ततः खलु ते स्थविरा: भगवन्तस्तान् अन्य यूथिकान अन्यतीर्थिकान् एवं वक्ष्यमाणप्रकारेण आहार अपने उपयोग में लाते हैं और विना दिये हुए पदार्थ को ग्रहण करने की अनुमोदना करते हो 'तणं ते तुम्भे अदिन्नं गेव्हमाणा, अदिन्नं भुजमाणा, अदिन साइज्जमाणा तिविहं तिविहेणं असंजय अविरय जाव एतबाला यावि भवह' इस कारण विना दी हुई वस्तु को ग्रहण करते हुए, विना दिया आहार लेते हुए और - विना दिये हुए पदार्थ को ग्रहण करने की अनुमोदन करते हुए आपलोग त्रिविध प्राणातिपात आदि को त्रिविध से करते हैं - इस कारण आप लोग असंयत. अविरत यावत् अप्रतिहत, अप्रत्याख्यातपापकर्मवाले हैंसक्रिय - कर्मबंध सहित हैं, संवररहित हैं, और सर्वप्रकार से प्राणातिपातसहित हैं तथा सर्वथा ज्ञानसे रहित हैं । 'तरणं ते धेरा भगवंतो, ते अन्न उत्थिए एवं वयासी' इस प्रकार की उन अन्यतीर्थिकजनों की बात सुनकर उन स्थिविर भगवन्तांने उनसे इस - श्रबणु ४२वानी अनुभेोहना रे । 'तएण ते तुम्भे अदिन्न गेण्हमाणा, अदिन्नं भुंजमाणा, अदिन्न साइज्जमाणा तिविहं तिविद्देणं असंजय, अविग्य जाव एंबाला यात्रि भव' या रीते महत्त वस्तुने ग्रहण ४२ता, महत्त भाडारने ઉપયાગ કરતા અને અદત્ત વસ્તુને ગ્રહણ કરવાની અનુમેાદના કરતા એવા આપ લેાકા ત્રિવિધ પ્રાણાતિપાત દિનુ ત્રિવિધે (મન, વચન અને કાયાથી) સેવન કરા છે., તે કારણે આપ લે। અસ યત, અવિરત, અપ્રતિહત અપ્રત્યાખ્યાત પાપકમ વાળા, સક્રિય કમ્બધ સહિત, સ વર રહિત, સર્વ પ્રકારના પ્રાણાતિપાતથી યુક્ત અને જ્ઞાનથી મથા રહિત છે. 'तणं ते येरा भगवंतो, ते अन्नउत्थिए एवं वयासी' ते परितार्थिनी -આ પ્રકારની વાત સાંભળીને તે સ્થવિર ભગવતાએ તેમને આ પ્રમાણે પૂછ્યુ

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811