Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 771
________________ " प्र. टीका श. ८ उ.७ सू. १ प्रदेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७७१ पातसहिताः, एकान्तबालाः सर्वकारेण ज्ञानरहिताश्चापि भवथ ? ' तरणं ते येरा भगवंतो ते अन्नउत्थिए एव वयासी' ततः खलु ते स्थविरा भगवन्त स्तान अन्ययूथिकान अन्यतीर्थिकान् एव वक्ष्यमाणप्रकारेण अवादिषु - 'केण कारणे णं अज्जो ! अम्हे तिविहं तित्रिहेणं असंजय अवश्य जात्र एगंतवाला यात्रि भवामो ?' हे आर्याः । केन कारणेन वयं त्रिविधं कृतकारितानुमोदितलक्षणं प्राणातिपातादिकं त्रिविधेन मनोवचनकायलक्षणेन करणेन कुर्वन्तः असयताः अविरताः यावत् अप्रतिहतामत्याख्यातपाप म्र्माणः सक्रियाः, असंवृताः, एकान्तदण्डाः, एकान्तबालाश्चापि भवामः ? तणं ते अन्नउत्थिया ते थेरे भगवंते एव त्रयासी' ततः खलु ते अन्य यूथिकाः अन्यतीर्थिका स्तान् स्थविरान् भगवतः एवं वक्ष्यमाणप्रकारेण अवादिषुः - 'तुभेण अजो ! अदिनं गेore, अदिन्न भुंजह, अदिन्नं माइज्जह' हे आर्याः ! स्थविरा: ! यूयं हैं, सर्वथा प्राणातिपात सहित हैं और एकान्तचाल - सर्व प्रकारसे ज्ञानरहित हैं 'तरणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी' उन अन्यतीर्थिक जनोंकी इस प्रकार से बात सुनकर स्थविर भगवन्तोंने उनसे ऐसा पूछा - 'केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं असंजय अविरय जाव एकांतबाला यावि भवामो' हे आर्यो ! आपलोग जो " हम पर पूर्वोक्त रूपसे आक्षेप लगा रहे हैं-सो किस कारण से लगा रहे हैं- 'तणं ते अन्न उत्थिया ते थेरे भगवंते एवं वयासी' तब उन अन्यतीर्थिकजनोंने उन स्थविर भगवन्तों से ऐसा कहा - तुम्भेणं अज्जो ! आदिन्नं गेण्हह अदिन्नं भुजह, अदिन्नं साइज्जह' हे आर्यो ! आप लोग विना दी हुई वस्तु लेते हैं, विना दिया हुआ 'तणं ते येरा भगवंतो ते अन्नउत्थिए एवं वयासी' परतीर्थ अनी स्था પ્રકારની વાત સાંભળીને સ્થવિર ભગવ ંતાએ તેમને આ પ્રમાણે પૂછ્યું – 'केणं कारणं अज्जो ! अम्हे तिविदं तिविहेणं असंजय अविरय जाव एतवाला यावि भवामो ?' डे लहन्त । तमे अभारा उपर येवो आरोप (ने આરેાપ મૂકવામાં આ,ચૈા છે તે વાત ઉપર કા મુજબ સમજવી) શા માટે મૂકી રહ્યા છે!! અમને અસ યત, અવિરત અદિ માનવાનુ શું કારણ છે ? 'तणं ते अन्नउत्थिया ते येरे भगवंते एवं वयासी' त्यारे ते परतीथिअमे तेभने या प्रमाणे नवा माध्यो- 'तुन्भे णं अज्जो ! अदिन्न गेहह अदिन्न भुजह, अदिन्न साइज्जह' हे आयें ! तमे महत्त (आपवामी ने गावों હાય એવી) વસ્તુ લે છે, અદત્ત આહારના ઉપયોગ કરા છે અને અદત્ત વસ્તુને

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811