Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 769
________________ म. टीका श.८ उ.७ सू. १ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६९ ततः खलु ते अन्ययूथिकाः अन्यतीथिकाः यत्रैव यस्मिन्नेव प्रदेशे स्थविरा भगवन्त स्तिष्ठन्ति तत्रैव तस्मिन्नेव प्रदेशे उपागच्छन्ति समीपे आगच्छन्ति उवागच्छित्ता ते थेरे भगवंते एवं वयासी' उपागत्य तान भगवतः स्थविरान् एवं वक्ष्यमाणप्रकारेण अवादिषुः-पृष्टवन्तः किंपृष्टवन्त इत्याह-'तुम्भेणं अज्जो! तिविहंतिविहेणं असंजय-अविरय-अप्पडिहय-जहा सत्तमसए वितिए उद्देसए जाव एगंतवाला यावि भवह ?' हे आर्याः ! स्थविराः ! यूयं खलु त्रिविधं कृतकारितानुमोदितलक्षणं प्राणातिपातादिकं त्रिविधेन मनोवाकायलक्षणेन करणेन कुर्वन्तः असंयताविरताप्रतिहताप्रत्याख्यातपापकर्माणः 'असंजय' असंयता:-तत्र-संयता वर्तमानकालिकसर्व सावधानुष्टाननिवृत्ताः इति न संयताः असंयताः ‘अविरय' थेरा भगवंतो तेणेव उवागच्छंति' अब वे अन्ययूथिकजन जहां पर वे स्थविर भगवन्त वैठे थे वहीं पर आये. 'उवागच्छित्ता ते थेरे भगवते एवं क्यासी' वहां आकर उन भगवान् स्थविरोंसे उन्होंने इस प्रकार से पूछा 'तुम्भे णं अज्जो । तिविहं तिविहेणं असंजय अविरय-अप्पडिह्य-जहा सत्तमसए बितिए उद्देसए जाव एगंतवाला यावि भवह' हे आर्यो ! आप लोग न संयत हैं, न विरत हैं, न प्रतिहत प्रत्याख्यातपापकर्मवाले हैं. और एकान्तरूप से बाल भी हैं । क्योंकि त्रिविध कृत, कारित और अनुमोदित प्राणातिपात ओदि को त्रिविध से-मन वचन एवं काय से आप लोग करते रहते है. वर्तमानकालिक सर्वसावद्यानुष्ठान से जो दूर रहते हैं वे संयत हैं ऐसे आप लोग नहीं हैं. अतः असंयत हैं । अतीत कालिक पाप से 'तएणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति' હવે એક વખત એવું બન્યું કે તે પરિતીથિકે જ્યા તે સ્થવિર ભગવત વિરાજમાન हता त्या माव्या. 'उवागच्छित्ता ते थेरे भगवंते एवं वयासी' त्यां पाने वेभो स्थवि२ मताने मा प्रमाणे ४घु-तुष्मेणं अज्जो ! तिविहं तिविहेणं भसंजय-अविरय-अप्पडिहय-जहा सत्तमसए वितिए उद्देसए जाव एगंतवाला यावि भवह' माये! तमे all सयत ५ नथी, वि२त ५५ नथी भने प्रतित પ્રત્યાખ્યાત પાપકર્મવાળા પણ નથી તમે તે એકાન્તબાલ (સ પૂર્ણ અજ્ઞાન) છે કારણ કે ત્રિવિધે (કૃત, કારિત અને અમેદિત રૂ૫ ત્રણ પ્રકારના પ્રાણુતિપાત આદિનું ત્રિવિધે (મન, વચન અને કાયાથી) તમે સેવન કરે છે. વર્તમાનકાલિક સર્વસાવવાનુષ્ઠાનેથી (પાપકર્મોથી–દુષ્કૃત્યેથી) દૂર રહેનારને જ સંત કહે છે. પણ એવાં તમે નથી. તેથી તમે એસયત છે ભૂતકાલિન પાપકર્મોથી જે જુગુપ્સા (નિંદા) પૂર્વક દૂર રહે છે

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811