Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 763
________________ ७६३ म. टी. श. ८ उ.७ सु. १ प्रद्वेषकियानिमित्तकान्यतीर्थिकमतनिरूपणम् स्थविरान् भगवतः एवम् अवादिषु :- केन कारणेन आर्या ! वयं त्रिविधं यावत् एकान्तवालाश्चापि भवामः ? ततः खलु ते स्थविरा: भगवन्तः तान् अन्ययूथिकान् एवम् अवादिषु : - यूयं खलु आर्याः ! अदत्त गृह्णीय, अदत्त भुङ्गध्वे, अदत्तं स्त्रदध्वे, तेन खलु आर्याः ! यूयम् अदत्तं गृह्णन्तो यावत् एकान्तकहलावेगा । इसलिये हम लोग दत्तको ही ग्रहण करते हैं, उत्त का ही भोजन करते हैं और दत्त को ही ग्रहण करने की अनुमोदना करते हैं इस कारण दत्तको ग्रहण करने वाले, दत्तका भोजन करने वाले और दत्तकोही ग्रहण करने की अनुमोदना करने वाले हम लोग त्रिविधप्राणातिपात आदि के त्रिविध परित्याग से 'संयत, विरत और एकान्ततः पण्डित हैं । हे आर्यो ! तुम लोग ही त्रिविध प्राणातिपात आदि का विविध से परित्याग नहीं करने क कारण असयत, अविरत, और एकान्ततः बाल हो । (तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी) इस प्रकार से स्थविर भगवंतों का कथन सुनकर उन अन्ययूथिकोंने उनसे इस प्रकार पूछा - (केण कारणेणं अज्जो ! अम्हे तिविहं जाव एगनवाला याचि भवामी) हे आर्या ! हम लोग किस कारण से त्रिविध आदि को त्रिविध से करते हुए यावत् एकान्ततः बाल हैं ? (तपणं ते थेरा भगवंतो ते अनउत्थि एवं वयासी) तब उन स्थविर भगवन्तोंने उन अन्यतीर्धिकों से ऐसा कहा - (तुझे णं अज्जो अदिन्न गे०हह, अदिम्नं भुजह જ આહાર કરીએ છીએ અને દત્ત વસ્તુને ગ્રહણ કરવાની અનુમતિ આપીએ છીએ. આ રીતે દત્ત વસ્તુને ગ્રહણ કરનારા દત્ત વસ્તુના આહાર કરનારા અને દત્ત વસ્તુ લેવાની અનુમતિ આપનારા અમે લેકે ત્રિવિધ પ્રાણાતિપાત આદિના ત્રિવિધરૂપે પરિત્યાગ કરનારા હાવાથી सयत, વિરત અને એકાન્તપડિત છીએ. હું આર્યાં! તમે લેકે જ ત્રિવિધ પ્રાણાતિપાત અસંચત, અવિત અને આફ્રિના ત્રિવિધરૂપે પરિત્યાગ કરતા નથી તે કારણે તમે જ એકાન્તમાલ छे। ( तएणं ते अन्नउत्थिया ते येरे भगवंते एवं वयासी ) રવિર ભગવંતાનુ આ પ્રકારનું કથન સાભળીને તે અન્યતીથિ એ તેમને આ પ્રમાણે પુછ્યું (केण कारणेण अज्जो ! अम्हे तिविहं जाव एगंतवाला यावि भवामो) હું આર્યાં ! આપ શા કારણે એવુ કહે છે કે અમે ત્રિવિધ પ્રાણાતિપાત આદિનુ : ત્રિવિધે - સેવન કરનારા હેાવાથી અસ યત, અવિરત અને એકાન્તમાલ છીએ ? (तरणं ते येरा भगवंतो ते अन्नउत्थिए एवं वयामी) त्यारे ते स्थविर लगता ते अन्यतीर्थिओने मा प्रभा - तुज्झे णं अज्जो ! अदिन गेवहह, अदिन्न th

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811