________________
--५५८
भगवतीमत्रे वंशादिकश्चिकया वा, आमृशन् आ-ईषत् स्पृशन् वा, समृशन् सम्यक् विशेषेण स्पृशन् वा, आलिखन् वा-सकृत् अल्पंवा सघर्षयन, विलिखन् वा=बहुशोऽविरतं विशेपतो वा संघर्ष यन् 'अन्नयरेण वा तिक्खेग सत्थजाएणं आळिं दमाणेवा, विच्छिदमाणे वा' अन्तरेण एकेन वा तीक्ष्णेन् तीक्ष्णधारेण शस्त्र जातेन शस्त्रसमूहेन आ-ईपत् सकृद् वा छिन्दन, विच्छिन्दन्-विशेषेण नितराम् असकृद् वा छिन्दन् 'अगणिकाएण वा समोडहमाणे तेसिं जीवपएसाणं किंचि आवाहं वा, विवाहं वा, उप्पायड, छविच्छेदं वा करेइ ?' अग्निकायेन वा, समुपदहन् दग्धीकुर्वन् तेषां जीवप्रदेशानां किश्चिद् आ-ईषद् वाधाम् , विवाधाम् अत्यन्तपीडाम् वा उत्पादयति ? छविच्छेदं वा-कान्तिनाशम् अवयवस्पृष्ट अन्तराल को हाथसे, वा पैर से, या अंगुलियोंसे, या लोहनिर्मित शलाईसे, या किली काष्ठकी लकडीसे • लाठीसे, या वांस आदि की पंचसे थोडे रूप में स्पर्श करता है, या ज्यादारूप में स्पर्श करता है, या थोडे बहुतरूपमें बार २ स्पर्श करता है या खूब जोर २ से रगड़ता है या 'या अन्नयरेणं तिक्खेणं, सत्थजाएणं अच्छिदमाणे' किसी एक तीक्ष्ण धारवाले शस्त्र समूहसे उस अन्तरालको थोडेसे रूप में या बार २ रूप में खोदता है या छेदता है, या अगणिकाएण वा समोडहमाणे' अग्नि जलाकर 'उस अन्तरालवर्ती क्षेत्रको दग्ध (जलाया) करता है तो क्या उन जीवप्रदेशोंको इन सब निमित्तों से उसके द्वारा 'किंचि आवाहं वा, विवाहं वा उप्पायइ, छविच्छेदंवा करेइ' थोडी या बहुत पीडा होती है - या जोवोंकी कान्ति का नाश या अवयवोंका विध्वंस होता है? पूछनेका अभिप्रधि ऐसा है कि . समुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा' / पुरुष प्रशथी
સ્પર્શાએલા અંતરાયને હાથથી, અગર પગથી કે આંગળીથી, અથવા લોઢાની સળીથી અગર કોષ્ટથી લાકડીથી અગર વાંસની સળીથી, થોડા રૂપથી અગર જાજારૂપથી સ્પર્શ કરે છે. અગર ચેડા કેઘણું રૂપથી વાર વાર સ્પર્શ કરે છે અગર ખૂબ જોર જોરથી
से छे भयवा 'अन्नयरेणं तिक्खेणं सत्थजाएण अच्छिदमाणे ' तक्षA ધારવાળા શસ્ત્ર સમૂહથી તે અંતરાલને ચેડા રૂપથી અગર વારંવાર ખેદે કે છેદન કરે કે 'अगणिकायेणं वा समोडहमाणे' भनि समावाने ते सतरासती क्षेत्रने माणे तो शुत प्रशने २मा तमाम निभित्ताथा तेना ६॥ किंचि आवाहं वा विवाहं वा उप्पायइ, छविच्छेदं वा करेइ ' या २२ पी31 थाय छ ? मगर • જીની ક્રાંતિનો નાશ અગર અવયને નાશ થાય છે પૂછવાને ભાવ એ છે કે જે તે
PLE TALATHA