Book Title: Bhagwati Sutra Part 06
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 757
________________ म. टोका श.८ उ.७ सू.१ प्रद्वेषक्रियानिमित्तकान्यतीथिकनिरूपणम् ७५७ केन कारणेन आर्याः ! वयं त्रिविधं त्रिविधेन असंयताविरताप्रतिहता यावत् एकान्तबालाश्चापि भवामः ? ततः खलु ते अन्ययूथिकास्तान स्थविरान् भगवतः एवम् अवादिषुः-यूयं खलु आर्याः ! अदत्तं गृह्णीय अदत्त भुड्ावे अदत्तं स्वदध्वे ? तेन खलु ते यूयम् अदत्तं गृह्णन्तः, अदत्तं भुञ्जानाः, अदत्तं स्वदमानाः त्रिविधं त्रिविधेन असंयताविरताप्रतिहता यावत् एकान्तबालाश्चापि भवथ, ततः खलु ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अजो ! अम्हे तिविहं तिविहेणं असंजय अविरय जाव एगंतवाला यावि भवामो) अन्ययूथिकों से इस प्रकार सुनकर उन स्थविर भगवंतोने उनसे ऐसा कहा-हे आर्यों ! हम लोग किस कारण से विविध प्राणातिपात आदि को विविधरूप करते हुए असंयत हैं, अविरत हैं और अमतिहतपापकर्मवाले यावत् एकान्तबाल हैं(तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं बयासी-तुम्भेणं अजो ! अदिन्नं गेण्हह अदिन्नं भुजह अदिन्नं साइजह) तब उन अन्ययूथिको ने उन स्थविरभगवंतों से ऐसा कहा-हे आर्थो ! तुम लोग अदत्त पदार्थ को लेते हो। अदत्तकिसी के द्वारा नहीं दिये गये-पदार्थ का सेवन करते हो, अदत्त पदार्थ का स्वाद लेते हों-अर्थात अदत्तपदार्थ को ग्रहण वगैरह करने की अनुमति देते हो (तएणं ते तुम्भे अदिन्नं गेण्हमाणा अदिन्नं भुजमाणा, अदिन्नं साइज्जमाणा तिविहं तिविहेणं असंजय अविरय जाव एगंतबालो यावि भवह) इस तरह अदत्त का ग्रहण करते हुए मा सुधान सभरत यन ड ४२. (तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अंसंजय अविरय जाब एगंनवाला यावि भवामो) सन्यतायिन सा प्रश्ना वयना सामान તે સ્થરિ ભગવતીએ તેમને આ પ્રમાણે પૂછયું–હે આ ! આપ શા કારણે એવું કહે છે કે અમે ત્રિવિધ પ્રાણાતિપાત આદિનુ વિવિધરૂપ સેવન કરતા હોવાથી અસંત, भविरत सन २मप्रतिउत पा५४ वाणा यावत् सान्तमा छाये ? तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भेणं अज्जो ! अदिन्न गेण्हह, अदिन भुजह, अदिन साइज्जह) त्यारे अन्यतया तमन मा प्रमाणे यु-हे આર્યો ! તમે અદત્ત પદાર્થો લે છે, અદત્ત પદાર્થોનું સેવન કરે છે, અદત્ત પદાર્થોને स्वा । छ। मेले महत पहात अड ४२वानी मनुमति हो छ। (तएणं ते तुम्भे दिन मेण्हमाणा, अदिन झुंजमाणा, अदिन साइजमाणा तिचिह' तिविहेणे' असं जय अविश्य जाव एगंतवाला यावि भवह) मा 'शत मत

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811