Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सौख्य
श्रीआवश्यकमलयगिरीयवृत्ती नम
स्कारे
CHARACROSPERORRCASEARCH
बारसंगो जिणक्खातो अन्झातो देसितो (कहितो हा०) वुहेहिं । तं उवासंति जम्हा उवझाया तेण वुचंति १००१ | द्वादशाङ्गः-आचारादिः, द्वादशाङ्गसद्भावात्, जिनाख्यातः-अहत्प्रणीतः अध्यायो, वाचनादिनिवन्धनत्वादिह सूत्र- मेव गृह्यते, कथितो बुधैः-गणधरादिभिः, य इति गम्यते, तं स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात्कारणात्ते नो यन्ते उपाध्यायाः, उपेत्याधीयते यस्मादित्यन्वर्थोपपत्तेः॥ साम्प्रतमागमशैल्या अक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाह| उत्ति उवयोगकरणे झत्ति य झाणस्स होइ निद्देसे। एएण होइ उज्झा एसो अन्नोऽवि पजातो॥१००२॥
उ इत्येतदक्षरं उपयोगकरणे वर्चते, झ इति चेदं ध्यानस्य निर्देशे भवति, ततः प्राकृतशैल्या एतेन कारणेन भवंति उज्झा, उपयोगपुरस्सरं ध्यानकार इत्यर्थः, एषोऽन्योऽपि पर्यायः ॥ अथवा
उत्ति उवयोगकरणे वत्ति य पावपरिवजणे होइ। झत्ति य झाणस्स कए उत्ति य ओसक्कणा कम्मे ॥१००३॥ | उ इत्येतदक्षरं उपयोगकरणे वर्चते, व इति पापस्य परिवर्जने भवति, झ इति ध्यानस्य कृते-करणे निर्दिश्यते, उ इति अवष्वष्कणा कर्मणीत्येतस्मिन्नर्थे, एषोऽत्र समुदायार्थः-उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्मापनयन्तीत्युपाध्याया इति । अक्षरार्थाभावे हि पदार्थाभावः, पदस्य तत्समुदायरूपत्वादित्यक्षरार्थः प्रतिपत्तव्य इति ॥
उवज्झायनमोकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१००४॥ उवज्झायनमोकारो पन्नाण भवक्खयं करंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥१००५॥ उवज्झायनमोकारो एवं खलु वनिओ महत्थोत्ति । जो मरणमि उवग्गे अभिक्खणं कीरए बहुसो ॥१००६॥
GARCANE
॥५५॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312