Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 286
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५९० ॥ Jain Education Intern रपि, तथा चोक्तम्- "कत्थइ पुच्छर सीसो कहिंचऽपुट्ठा कर्हिति आयरिया |" इत्यादि, तत्र विचपरित्यागादिना द्रव्यस्तव एव ज्यायानित्यल्पबुद्धीनामाशङ्कासम्भवः, तद्व्युदासार्थं तदनुवादपुरस्सरमाहदवत्थओं भावत्थओं दवधओ बहुगुणत्ति बुद्धि सिआ । अनि उणमइवयणमिणं छज्जीवहिअं जिणा बिंति ॥ १९४ ॥ (भा.) छज्जीवकायसंजम दद्दथए सो विरुज्झई कसिणो । तो कसिणसंजम बिऊ पुप्फाईअं न इच्छति ॥ १९५ ॥ (भा.) द्रव्यस्तवो भावस्तत्र इत्यनयोर्मध्ये द्रव्यस्तवो बहुगुणः - प्रभूतगुण इत्येवं बुद्धिः स्याद् एवं चेन्मन्यसे इति भावः, तथाहि -किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायः तीर्थस्य चोन्नतिकरणं, दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्ध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षं चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारतारव्यापनायाह-अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनमिदं यत् द्रव्यस्तवो बहुगुण इति, किमित्यत आह- 'षड्जीवहितं' षण्णां - पृथिवीकायिकादीनां जीवानां हितं जिनाः-तीर्थकृतो ब्रुवते ॥ किं षड्जीवहितमित्यत आह - षण्णां जीवनिकायानां - पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनापरित्यागः षड्जीव कायसंयमः असौ हितं, यदि नामैवं ततः किमित्यत आह- 'द्रव्यस्तवें पुष्पादिसमभ्यर्चनलक्षणे 'सः' षड्जीवकायसंयमः 'कृत्लः' सम्पूर्णो 'विरुध्यते' न सम्यक् सम्पद्यते, पुष्पादिसंयुञ्चनसङ्घट्टनादिना कृत्स्वसंयमव्याघातभावात्, यतश्चैवं 'तो' ति तस्मात् कृत्स्वसंयमं प्रधानं विद्वांसः, वे तस्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थ, पुष्पादिकं द्रव्यस्तवं For Private & Personal Use Only स्तवनिक्षेषः भावस्तवा धिक्यं च ॥५९० ॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312