Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SACRACREAKISAARCRACK
६ खितम्मिमि खित्ते काले जो जम्मि होइ कालम्मिादुविहो उहोइ भावे अपसत्थो तह पसत्यो अ॥१०॥ __ यो यस्मिन् क्षेत्रे शुल्कादिरूपो विचित्रः करः स क्षेत्रे-क्षेत्रविषयः करः, तथा यो यस्मिन् काले भवति कुटिकादानादिरूपः करः स काले कालकरः, द्विविधश्च भवति भावे भावकरः, द्वैविध्यमेव दर्शयति-प्रशस्तः तथा अप्रशस्तश्च, तत्राप्रशस्तपरित्यागात् (प्रशस्तो भइतीति) प्रशस्तमेवाभिधित्सुराह-
.. कलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ। एसो अ अप्पसत्थो एवमाई मुणेअबो ॥ १०८६ ॥.
आह-उक्तप्रयोजनसद्भावात् तदुद्देशेऽप्ययमेवादावप्रशस्तः कस्मान्नोपन्यस्तः', उच्यते, इह मुमुक्षुणा प्रशस्त एव भाव आसेवनीयो, नेतर इति ख्यापनार्थमादौ प्रशस्त उक्त इत्यदोषः, तत्र कलहो-वाचिकं भण्डनं तत्करणशीलोऽप्रशस्तक्रोधाद्यौदयिकभाववशतः कलहकरः, कायवाड्मनोभिर्विचित्रं ताडनं डमरं तत्करणशीलो डमरकरः, तथा समाधान समाधिः-स्वास्थ्यं न समाधिरसमाधिः-अस्वास्थ्यनिवन्धना सा सा कायादिचेष्टा तत्करणशीलोऽसमाधिकरः, निवृत्तिः-सुखं अनिवृत्तिः-पीडा तत्करणशीलोऽनिवृत्तिकरः, एष तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया, न व्यत्यपेक्षया, एवमादिय॑त्यपेक्षया, अप्रशस्तो भावकरो ज्ञातव्यः॥ सम्प्रति प्रशस्तं भावकरमभिधित्सुराह-. अत्थकरो हिअकरो कित्तिकरो गुणकरो जसकरो अ। अभयंकर निव्वुइकरो कुलगर तित्थंकरतकरो ॥१०८॥ -इह अर्थो नाम विद्याऽपूर्व धनार्जनं शुभमर्थ इति ततः प्रशस्तविचित्रकर्मक्षयोपशमादिभावतस्तस्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं यत्किञ्चित्कुशलानुबन्धि, कीर्चिः-दानपुण्यफला गुणा-ज्ञानादयः
Jain Education
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312