Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 307
________________ कर HORRORSCORECACAREONLORG इति विश्रुतः। सम्पति सुविधिः, शोभनो विधिरस्येति सुविधिः, विधिर्नाम सर्वत्र कौशलं, तत्र सर्व एव भगवन्त इदृशा इति विशेषकारणमाह सबविहीसु अ कुसला गभगए तेण होइ सुविहिजिणो। 5. भगवति गर्भगते जननी सर्वविधिषु कुशलाऽभवत् तेन सुविधिजिन इति नाम कृतं॥सम्प्रति शीतलः, सकलसरवसन्तापकरणविरहादाल्हादजननाच्च शीतलः, तत्र सर्वेऽपि भगवन्तः शत्रूणां मित्राणां चोपरि शीतगृहसमानास्ततो विशेषमाह पिउणो दाहोवसमो गभगए सीअलो तेण ॥१०९६॥ भगवतः पितुः पूर्वोत्पन्नोऽसदृशः पित्तदाहोऽभवत्, स चौषधैर्नानाप्रकारैर्नोपशाम्यति, भगवति तु गर्भगते देव्या परामर्शे स दाह उपशान्तः, तेन शीतल इति नाम । इदानीं श्रेयान् , समस्तभुवनस्य हितकारित्वात् प्रशस्यतरः श्रेयान् , |प्राकृतशैल्या छान्दसत्वात् सेयंस इत्युच्यते, तत्र सर्वेऽपि भगवन्तस्त्रैलोक्यस्यापि श्रेयांस इति विशेषमाह महरिहसिजारहणम्मि डोहलो तेण होइ सिजंसो। | तस्य राज्ञः पितृपरम्परागता देवतापरिगृहीता शय्या अय॑ते, यस्तामाश्रयति तस्योपसर्ग देवता करोति, गर्भगते च भगवति देव्या दौइहमजायत-शय्यामारोहामि, तत्रोपविष्टा, देवता समारसितुमपक्रान्ता, सा हि तीर्थकरनिमित्तं देवतया रक्षिता, एवं गर्भप्रभावतो देव्याः श्रेयो जातमिति श्रेयांस इति नाम कृतम् । साम्प्रतं वासुपूज्यः-वासवो-देवाः तेषां पूज्यः वासुपूज्यः, सर्व एव भगवन्त इदृशाशी विशेषमाह आता देवतापरिगृहात तत्रोपविष्टा, देवता कृतम् । साम्प्रतं व - मा.सू. १०१ - ain Education Inters For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312