Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 305
________________ अभिसंभ्या सासत्ति संभवो तेण घुबई भय। अभिसम्भूतानि-सम्यक् भवन्ति स्म सस्यानि तस्मिन् गर्भजाते तेन कारणेन भगवान् सम्भव इत्युच्यते, 'पुनानी'त्य18|धिकरणे घप्रत्ययः, तथा च वृद्धसम्पदाया-गभगए जेण अहिगा सस्सनिष्फत्ती जागा तेण संभवो इति ॥ तथा अभि-18| निन्धते देवेन्द्रादिभिरित्यभिनन्दना, सर्व एव भवन्तो यथोक्तस्वरूपा इत्वतो विशेषहेतुप्रतिपादनाचाह अभिनंदेह अभिक्खं सको अभिनंदणो तेण ॥१०९३॥ | शको गर्भादारभ्याभिक्षणं-प्रतिक्षणं अभिनन्दितवानिति अभिनन्दनः, 'कृद्धहुल मिति वचनात् कर्मण्यनट्, तथा च * वृद्धसम्प्रदायः-गम्भप्पभिई अभिक्खणं सक्केण अभिनंदियाइतो तेण से अभिणंदणोत्ति नामं कयं । इदानी सुमतिः, तस्य सामान्याभिधाननिबन्धनमिदम्-शोभना मतिरस्येति सुमतिः, सर्व एव च भगवंतः सुमतय इति विशेषनिबन्धनप्रतिपादनार्थमाह जणणी सवत्थ विणिच्छिएसु सुमइत्ति तेण सुमतिजिणो। येन कारणेन गर्भगते भगवति सर्वेषु विनिश्चयेषु-कर्तव्येषु सुमतिः-अतीव मतिः सम्पन्ना जाता तेन कारणेन भगवान् सुमतिजिना, जननीसुमतिहेतुत्वात् सुमतिरिति भावः, शोभना मतिरस्मादभूदिति व्युत्पत्तेः, तथा च वृद्धसम्प्रदायःजणणी गम्भगए सबत्य विणिच्छएसु अतीव मइसम्पन्ना जाया, दोण्हं सवत्तीणं मयपइयाणं ववहारो छिन्नो, जहा मम पुचो भक्स्सिइ, सो जोवणत्यो एयस्स मसोगवरपायवस्स अहे सवहारं तुम्भ छिदिहिति, ताव एगयाओ भवह, इयरी भइ CENSECORRECASEX SECRECRACIAकरना Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312