Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 308
________________ ऋषभदीनां सामान्यविशे स्पर्शिका पार्थः श्रीआव० गम्भगते तं वसूहिं पूएई तेण वसुपुजो ॥ १०९७ ॥ मलयगि० तस्मिन् भगवति गर्भगते वासवो-देवराजः अभीक्ष्णं जननीं पूजयति, तेन वासुपूज्य इति नाम, पृषोदरादित्वादिवृत्तौ सूत्रबाटरूपनिष्पत्तिः, अथवा वासवो नाम वैश्रमणः, स गर्भगते भगवति तत् राजकुलममीक्ष्णं वसुभी-रतैः पूजयति पूरयति तेन कारणेन वासुपूज्यः । सम्पति विमलः, विगतो (मलो) विगतमलो विमला, ज्ञानादियोगाद्वा मलः, तत्र सर्वेऽपि भगवन्त एवंभूता अतो विशेषमाह॥६०१॥ विमलतणु-बुद्धि जणणी गभगए तेण होइ विमलजिणो॥ गर्भगते भगवति जनन्यास्तनुः-शरीरं बुद्धिश्च विमला, तद्दौर्हदं चेत्थमजायत, यथाऽहं विमला भवामि, तेन कारणेन | नामतो भवति विमलजिनः । साम्प्रतमनन्तः, अनन्तकाशजयाद् अनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः, तत्र सर्वेऽपि भगवन्त इशा अतो विशेषमाह रयणविचित्तमणंत दामं सुमिणे तओऽणंतो॥१०९८॥ रसविचित्रं-रमखचितं अनन्तं-अतिमहाप्रमाणं दाम स्वप्ने जनन्या दृष्टं अतोऽनन्त इति । सम्पति प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्र सर्वेऽपि भगवन्त इदृशाः ततो विशेषमाह गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो। , भगवति गर्भगते येन कारणेन विशेषतो जननी जाता सुधर्मा-दानदयादिरूपशोभनधर्मपरायणा तेन न EMAMAKKAROKAR ॥६०१॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312