Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव० मलयगि० वृचौ सूत्रस्पर्शिका
॥५९९ ॥
Jain Education intell
क्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्- 'वृष उद्वहने' एप आगमिको धातु, समग्रसंयमभारोद्वहनात् वृषभः, सर्व एव भगवन्तो यथोक्तरूपा इति विशेषहेतुप्रतिपादनायाह
ऊरूसु उस भलंछण उसभं सुमिणम्मि तेण उसभजिणो ।
जेण भगवतो दोखुवि ऊरू उसभा उप्पराहुत्ता लंछणभूया, जेणं च मरुदेवाए भयवतीए चोहसहं महासुमिणाणं पढमं उसभो सुमिणे दिट्ठो तेण तस्स उसभत्ति नामं कयं, सेसतित्थयराणं मायरो पढमं गयं पासंति, तओ वसभो । अक्षरगमनिका त्वेवं यतो भगवत ऊर्वोः वृषभावूर्ध्वमुखौ लाञ्छनं मरुदेवी च भगवती स्वमे प्रथमं ऋषभं दृष्टवती तेन भगवान् ऋषभजिनः । साम्प्रतमजितः, तस्य सामान्येनाभिधाननिबन्धनमिदं - परीषहोपसर्गादिभिर्न जितः अजितः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह-
अक्खेसु जेण अजिआ जणणी अजितो जिणो तम्हा ॥ १०९२ ॥
अक्षेषु - अक्षविषयेषु येन कारणेन भगवतो जननी अजिता गर्भस्थे भगवत्यभूत् तस्मादजितो जिनः, अत्र वृद्धसम्प्रदायःभयवतो अम्मापियरो जूयं रमंति, पढमं राया जिणियाइतो, जाहे भयवं आयातो ताहे देवी जिणाइ, नो राया, सतो | अक्खेसु कुमारप्यभावा देवी अजियत्ति अजिओ नामं कवं ॥ तथा सम्भवन्ति प्रकर्षेण भवंति चतुस्त्रिंशदतिशयगुणा यस्मिन् स सम्भवः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह
For Private & Personal Use Only
ऋषभदी
नां सामा
न्यविशे
पार्थः
॥ ५९९ ॥
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312