SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृचौ सूत्रस्पर्शिका ॥५९९ ॥ Jain Education intell क्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्- 'वृष उद्वहने' एप आगमिको धातु, समग्रसंयमभारोद्वहनात् वृषभः, सर्व एव भगवन्तो यथोक्तरूपा इति विशेषहेतुप्रतिपादनायाह ऊरूसु उस भलंछण उसभं सुमिणम्मि तेण उसभजिणो । जेण भगवतो दोखुवि ऊरू उसभा उप्पराहुत्ता लंछणभूया, जेणं च मरुदेवाए भयवतीए चोहसहं महासुमिणाणं पढमं उसभो सुमिणे दिट्ठो तेण तस्स उसभत्ति नामं कयं, सेसतित्थयराणं मायरो पढमं गयं पासंति, तओ वसभो । अक्षरगमनिका त्वेवं यतो भगवत ऊर्वोः वृषभावूर्ध्वमुखौ लाञ्छनं मरुदेवी च भगवती स्वमे प्रथमं ऋषभं दृष्टवती तेन भगवान् ऋषभजिनः । साम्प्रतमजितः, तस्य सामान्येनाभिधाननिबन्धनमिदं - परीषहोपसर्गादिभिर्न जितः अजितः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह- अक्खेसु जेण अजिआ जणणी अजितो जिणो तम्हा ॥ १०९२ ॥ अक्षेषु - अक्षविषयेषु येन कारणेन भगवतो जननी अजिता गर्भस्थे भगवत्यभूत् तस्मादजितो जिनः, अत्र वृद्धसम्प्रदायःभयवतो अम्मापियरो जूयं रमंति, पढमं राया जिणियाइतो, जाहे भयवं आयातो ताहे देवी जिणाइ, नो राया, सतो | अक्खेसु कुमारप्यभावा देवी अजियत्ति अजिओ नामं कवं ॥ तथा सम्भवन्ति प्रकर्षेण भवंति चतुस्त्रिंशदतिशयगुणा यस्मिन् स सम्भवः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह For Private & Personal Use Only ऋषभदी नां सामा न्यविशे पार्थः ॥ ५९९ ॥ www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy