Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 303
________________ FACANCER चाराभावात् , सति च व्यभिचारसम्भवे विशेषणोपादान फलवत्, तथा चोक्त-"सम्भवे व्यभिचारे च विशेषणमर्थवद् ४ भवति', यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि न कंचनार्थ पुष्णाति, यथा कृष्णो भ्रमरः शुक्ला बलाकेति, तस्मात् केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानात् , इह केवलिन एव यथोक्तस्वरूपा अहन्तो, नान्ये इति नियमार्थेन स्वरूपज्ञापनार्थमिदं विशेषणमित्यनवद्यं, न खल्वेकान्ततो व्यभिचारसम्भवे एव विशेषणोपादान फलवत् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपपरिज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा नीलोत्पलमिति, एकपदव्यभिचारे अन् द्रव्यं पृथिवी द्रव्यमिति, स्वरूपपरिज्ञापने यथा परमाणुरप्रदेश इत्यादि, तस्मात्केवलिन इत्यदुष्टं । आह-यद्येवं केवलिन इत्येव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादि किमर्थमिति, उच्यते, इह श्रुतकेवलिप्रभृतयोऽपि केवलिनो विद्यन्ते, तन्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थ लोकस्योद्योतकरानित्याद्यप्युक्तं । एवं ब्यादिसंयोगापेक्षया विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमिति कृतं प्रसङ्गेन, प्रयासस्य गमनिकामात्रफलत्वात् ॥ सम्प्रति यदुक्कं 'कीर्तयिष्यामि' इति कीर्तनं कुर्वन्नाह सूत्रकृत्“उसभमजिअंच वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सपासं जिणं च चंदपहं वंदे ॥२॥ सुविहिं च पुप्फदंतं सीपल सिजंस वासुपुजं च । विमलमणंतं च जिणं धम्म संर्ति च वंदामि ॥३॥ कंधु अरं च मलिं वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह बद्धमाणं च ॥ ४॥ (सूत्राणि) एतासां तिसूणामपि सूत्रगाथानां व्याख्या-द्रह भगवतामहतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषल. CAKACEGACANCEKACA T For Private & Personal Use Only Jain Education .jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312