Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ RAKAS श्रीआव. यश:-पराक्रमकृतं, पराक्रमसमुत्थः साधुवाद इति भावः, अभयादयः प्रकटाय:, नवरमन्तकर इत्यत्रान्तः कर्मणांत जिनादि. मलयगि तत्फलभूतस्य वा संसारस्य परिगृह्यते ॥ उक्को भावकर, अधुना जिनादिप्रतिपादनार्थमाह स्वरूपं वृत्तौ सूत्र-जिअकोह-माण-माया जिअलोभा तेण ते जिणाहुति अरिणो हन्ता रयं हंताअरिहंता तेण दुचंति॥१०८८॥ स्पर्शिका | जितक्रोधमानमाया जितलोभा येन कारणेन भगवन्तस्तेन कारणेन जिना भवन्ति, 'अरिणो हंता' इत्यादि गाथा ४ दलं यथा नमस्कारनियुको व्याख्यातं तथैव द्रष्टव्यं ।। साम्प्रतं 'कीतयिष्यामि' इत्यादि व्याचिख्यासुरिदमाह॥५९७॥ है कित्तमि कित्तणिजे सदेवमणुआसुरस्स लोगरस । दसणनाणचरित्ते तवविणयो दंसिओ जेहिं ॥१०८९॥ "कित्तमित्तिप्राकृतत्वात् कीर्तयिष्यामि, नामभिर्गुणैश्च, किंभूतान् !-कीर्चनीयान् , स्तवाहा॑नित्यर्थः, कस्येत्यत्राह-सदेवमनुजासुरस्य लोकस्य त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि मोक्षकारणानि, सूत्रे चैकवचनं समाहारत्वात् , तथा तपोविनयोऽत्र दर्शितः यैः, तत्र तप एव कर्मविनयात् तपोविनयः॥ चउवीसंति असंखा उसभाईआ उ भण्णमाणा उ । अविसहग्गहणा पुण एरवयमहाविदेहेसु॥१०९०॥ । चतुर्विंशतिरिति संख्या, ते तु ऋषभादिका भण्यमाना एव, तुशब्द एवकारार्थः, अपिशब्दग्रहणात् पुनः ऐरवतमहाविदेहेषु ये भगवम्तस्तद्ग्रहोऽपि वेदितव्यः, इह सूत्रे 'तात्स्य्यात्तव्यपदेश' इति न्यायादैरावतमहाविदेहाश्वेत्युक्तम् ॥॥५९७॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति॥१०९१॥ 'कृतलं सम्पूर्ण केबलकल्पं केवलोपमं, इह कल्पशब्द औपम्ये गृह्यते, उक्तंच-"सामध्ये वर्णनायां च, छेदने CAREASEANICALC K RRES Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312