Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 284
________________ चतुर्विज्ञत्यादेनि श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका पः ॥५८९॥ SAMANAROSAN शोपिः कर्मक्षय इत्यनांतरं, इंहापि चतुर्विशतिस्तवाध्ययने भगवदहद्गुणोत्कीर्तनरूपाया भकेस त्वतोऽसावेव कर्मक्षयः प्रतिपाद्यते, तथा च वक्ष्यति-"भत्तीऍ जिणवराणं खिजंती पुषसंचिया कम्मा' इत्यादि, एवमनेन सम्बन्धेनायातस्यास्य चतविंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रपञ्चतो वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विशतिस्तवाध्ययनमिति नाम, ततश्चतुर्विशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः, तथाचाहचउवीसगत्थयस्स उ निक्खेवो होइ नामनिप्फन्नो। चउवीसगस्स छक्को थयस्स उचउकओ होइ॥१०६८॥ चविंशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति, स चान्यस्याश्रुतत्वादयमेव यदुत चतुर्विंशतिस्तव इति, तुशब्दो वाक्यभेदोपदर्शनार्थः, वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति, तत्र चतुर्विशतिशब्दस्य निक्षेपः षड्डिधः, स्तवशब्दस्य चतुर्विधः, तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च, एष गाथासमासार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यमवयवमधिकृत्य निक्षेपोपदर्शनार्थमाहनामंठवणादविए खित्ते काले तहेव भावे य । चउवीसगस्स एसो निक्खेवो छबिहो होई॥ १९२॥ (भा.) 'नाम'ति नामचतुर्विंशतिः स्थापनाचतुर्विशतिर्द्रव्यचतुर्विंशतिः क्षेत्रचतुर्विशतिः कालचतुर्विशतिस्तथैव भावचतुर्विशतिः, चतुर्विशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः षड़िधो भवति । तत्र नामचतुर्विशतिः जीवस्य अजीवस्य वा यस्य चतुर्विशतिरिति नाम क्रियते, चतुर्विशत्यक्षरावली वा, स्थापनाचतुर्विंशतिश्चतुर्विशतेः केषांचित्स्थापना, द्रव्यचतुर्विंश| तिश्चतुर्विशतिर्द्रव्याणि, सचित्ताचित्तमिश्रभेदभिन्नानि, तत्र सचित्तानि द्विपदचतुष्पदापदभेदभिन्नानि, अचित्तानि CHEC%ARRIERSPAREER ॥५८९॥ Jain Educational For Private & Personal use only Himaew.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312