Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 292
________________ श्रीआव० मलयगि. वृत्तौ सूत्रस्पर्शिका तहेव सिद्धतालोकः ॥ ॥५९३॥ कर्मण उदयेन निवृत्तः औदयिकः, तथा उपशमेन, कर्मण इति गम्यते, निवृत्त औपशमिकः, क्षयेण निवृत्तः भवभावप. नायिका तथा उदितकाशस्य क्षयेण अनुदितस्योपशमेन निवृत्तःक्षायोपशमिकः, परिणाम एव पारिणामिकः, सन्निपातो- ४ार्यवलोकाः दितिभावानां संयोगः, सन्निपाते भवः सान्निपातिकः, स च ओघतोऽनेकभेदोऽवसेयः, अविरुद्धास्तु पञ्चदश भेदाः, उक्त च-"ओदइयखतोवसमे परिणामेक्केक गतिचउक्केवि । खयजोगेणवि चउरो तदभावे उवसमेणंपि ॥१॥ उवसमसेढी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेदा एमेव पन्नरस ॥२॥" एवमनेन प्रकारेण षड्विधः-षट्प्रकारो|| भावलोकः, भाव एव लोको भावलोकः॥ तिबो रागो य दोसो य, उइन्नो जस्स जंतुणो । जाणाहि भावलोगं अणंतजिणदेसि सम्मं ॥ २०३॥(भा) | तीनः-उत्कटो रागः-अमिष्वङ्गालक्षणो द्वेषः-अप्रीतिलक्षणो यस्य जन्तोः प्राणिन उदीर्णस्तं प्राणिनं तेन भावेन लोक्यत्वात जानीहि भावलोकमनन्तजिनदेशितं एकवाक्यतया अनन्तजिनकथितं सम्यक्-अवैपरीत्येन ॥ सम्प्रति पर्यायलोको वक्तव्यः, तत्रौषतः पर्याया धर्मा उच्यन्ते, इह पुनर्नैगमनयदर्शनं मूढनयदर्शनं चाधिकृत्य पर्यायलोकमाहदवगुणखित्तपजवभवाणुभावे अभावपरिणामे । जाण चउबिहमेअं पज्जवलोअं समासेण ॥२०४॥ (भा.) द्रव्यस्य गुणा-रूपादयः तथा क्षेत्रस्य पर्याया-अगुरुलघवः, भरतादिभेदा इत्यन्ये, भवस्य-नरकादेरनुभावाः-तीव्रतमदुःखादिरूपाः, तथो चोक्तम्-"अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबई। नरए नेरइयाणं अहोनिसं पञ्चमा-15 णाणं ॥१॥ असुभा उबियणिज्जा सहरसा स्वगंधफासा य । नरए नेरइयाणं दुक्यकम्मोवलिचाणं ॥२॥" इत्यादि, जाणाहि भावस्य जन्तोः 264 ACCURASKAR Jain Educatonin For Private & Personal use only X w .jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312