Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 291
________________ RAKARSRACKGACACAX नीहि क्षेत्रलोकं क्षेत्रमेव लोकः क्षेत्रलोकः तं, ऊर्ध्वादिविभागस्तु प्रतीतः, अनन्तं-अंतरहितमलोकाकाशस्यापरिमितत्वात् , अत्र सूत्रेऽनुस्वारलोपः प्राकृतत्वादवसेयः, जिनदेशितं सर्वज्ञकथितं सम्यक् शोभनेन विधिना ॥ साम्प्रतं काललोकप्रतिपादनार्थमाह समयावलिअमुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर जुग पलिआ सागर ओसप्पि परियहा ॥ २००। (भा.) । परमनिकृष्टः कालः समयः, असङ्ख्येयसमयात्मिका आवलिका, द्विघटिको मुहूर्तः, द्वादशादिमुहूर्तो दिवसः, त्रिंशन्मुहूशहोरात्रः, पञ्चदश अहोरात्राणि पक्षः, द्वौ पक्षी मासः, द्वादश मासा संवत्सरः, पञ्चसंवत्सरं युगं, पल्योपमं उद्धारादिभेदात् त्रिविधं, पल्योपमानां दशकोटीकोव्यः सागरोपम, दशसागरोपमकोटीकोटीपरिमाणा उत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्चः पुद्गलपरावतः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणः, ते अनन्ता अतीतः कालः, अनन्ता एवानागतः कालः ॥ उक्तः काललोकः, काल एव लोकः काललोकः ॥ अधुना भवलोकमभिघित्सुराहनेरइयदेवमणुआ तिरिक्खजोणीगया य जे सत्ता। तम्मि भवे वहृता भवलोग तं विआणाहि ॥२०१॥ (भा.) | नैरयिकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सत्त्वाः-प्राणिनस्तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति तं भवलोकं जानीहि, भव एव लोको भवलोक इति व्युत्पत्तेः॥ साम्प्रतं भावलोकमुपदर्शयतिओदइए उवसमिए खइए अतहा खओवसमिए ।परिणामि सन्निवाए छविहो भावलोगोय ॥२०२॥ (भा.) CAKARAKASAMRACKMC viainelibrary.org Jain Education in For Private & Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312