Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मा. सू. ९९
Jain Education Inter
अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं ॥
तदेवमुक्कं सामायिकाध्ययनम् अधुना चतुर्विंशतिस्तवाध्ययनं प्रारभ्यते
- तत्राध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाभिसम्बन्धो वक्तव्यावित्येष वृद्धप्रवादः, ततः प्रथमतः कारणमुच्यते, तच्चेदं - आत्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुणा सूत्रतोऽर्थतश्चावश्यकश्रुतस्कन्धः प्रदातव्यः स चाध्ययनस मुदायरूपः, तथा चोक्तम्- 'एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि' त्ति, प्रथमं चाध्ययनं सामायिकं, तच्चोपदर्शितम्, इदानीं द्वितीयं चतुर्विंशतिस्तवाध्ययनमारभ्यते, द्वितीयता चास्य द्वितीयावयवत्वात्, द्वितीयावयवत्वमप्यस्य सिद्धमाचार्योपदशिताधिकारगाथाप्रामाण्यात्, सा चेयम् - "सावज्जजोगविरई उक्कित्तण गुणवतो य पडिवत्ती । खलियस्स निंदणा वणतिगच्छ गुणधारणा चैव ॥ १ ॥ इयमत्र भावना-यथा किल युगपदशक्योपलम्भस्य पुरुषस्य दिदृक्षोः क्रमेणांगान्युपदयन्ते, एवमन्त्राप्यावश्यक श्रुतस्कन्धस्य क्रमेण सामायिकादीन्यङ्गान्युपदर्श्यन्ते इति इदमेव कारणमुद्देशसूत्रेष्वपि योज - नीयं एतदेव च सर्वाध्ययनेषु, न पुनर्भेदेन वक्ष्यामः, सम्प्रति सम्बन्ध उच्यते - इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टं, इह तु तदुपदेष्टृणामई तामुत्कीर्त्तनं प्रतिपाद्यते, अथवा सामायिकाध्ययने तदासेवनात् कम्र्म्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारे - " सम्मद्दिट्ठी अमोहो सोही सम्भाव दंसणं बोही । अविवज्जओ सुदिट्ठिति एत्रमाई निरुसाई ॥१॥"
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312