Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 260
________________ 18 पाविखर्च श्रीआव० ग्रामो गत इति आयात इति वा क्रिया । उक्तमादेशसर्वमथ निरवशेषसर्वमाह-निस्सेसे सवगं दुविहति निरवशेषसर्व निरवझेमलयगि० द्विविधं-द्विप्रकार, तद्यथा-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च, तत्रवृत्तौ सत्र-18| अणिमिसिणो सबसुरा सबापरिसेससवगं ए तद्देसापरिसेसं सबे काला जहा असुरा ॥१८७॥ (भा.) स्पर्शिका अनिमेषिणः अनिमेषनयनाः सर्वसुराः, एतत्सर्वापरिशेषसर्व, न कश्चित् देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तद्दे शापरिशेषसर्व यथा सर्वे काला असुरा इति, इयमत्र भावना-तेषामेव देवानां देश एको निकायोऽसुरः, ते च सर्व ॥५७७॥ एवासितवर्णा इति । सर्वधत्तासर्वप्रतिपादनायाह तु सा हवइ सवधत्ता दुपडोआरा जिया य अजिया य । दवे सबघडाई सबधत्ता पुणो कसिणं ॥ १८८ ॥ (भा.) 5 सा भवति 'सर्वधत्तेति सर्व जीवाजीवाल्यं वस्तु धत्तं-निहितं यस्यां विवक्षायां सा सर्वधत्ता, ननु ददातेर्हिशब्दा देशात् हितमिति भवितव्यं, कथं धत्तमिति !, उच्यते, पृषोदरादितया शब्दान्तरत्वेनाविरोधाददोषः, अथवा धच इति डित्थवत् अव्युत्पन्न एव, यथा शब्दः, यदिवा-सर्व दधातीति सर्वधं, एतन्निरवशेषवचनं, सर्वधमात्तं-निगृहीतं यस्यां विवक्षायां सा सर्वधाता, अत्र निष्ठांतस्य परनिपातः सुखादिदर्शनात् , अथवा सर्वधमाता सर्वधात्ता तया यत् सर्व तत्सर्वधातासर्व, सा भवति सर्वधाता, यथा द्विपत्यवताराः सर्वे पदार्थास्तद्यथा-जीवाश्च अजीवाश्च, तथाहि-यत्किश्चनेह लोके सम-16 ॥५७७॥ अस्ति तत्सर्व जीवाश्च अजीवाश्च, नैवद्व्यतिरिक्तमस्ति, अत्राह-ननु द्रव्यसर्वस्य सर्वधाचासर्वस्य चकः प्रतिविशेषः, अयमत्राभिप्राय:-द्रव्यसर्वमपि विवक्षया अशेषद्रव्यविषयं भवतीति, तत आह-दवे सबघडादी' इह द्रव्यसवे घटादयो 41- 25 N For Private & Personal Use Only Jain Education ww.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312