SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 18 पाविखर्च श्रीआव० ग्रामो गत इति आयात इति वा क्रिया । उक्तमादेशसर्वमथ निरवशेषसर्वमाह-निस्सेसे सवगं दुविहति निरवशेषसर्व निरवझेमलयगि० द्विविधं-द्विप्रकार, तद्यथा-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च, तत्रवृत्तौ सत्र-18| अणिमिसिणो सबसुरा सबापरिसेससवगं ए तद्देसापरिसेसं सबे काला जहा असुरा ॥१८७॥ (भा.) स्पर्शिका अनिमेषिणः अनिमेषनयनाः सर्वसुराः, एतत्सर्वापरिशेषसर्व, न कश्चित् देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तद्दे शापरिशेषसर्व यथा सर्वे काला असुरा इति, इयमत्र भावना-तेषामेव देवानां देश एको निकायोऽसुरः, ते च सर्व ॥५७७॥ एवासितवर्णा इति । सर्वधत्तासर्वप्रतिपादनायाह तु सा हवइ सवधत्ता दुपडोआरा जिया य अजिया य । दवे सबघडाई सबधत्ता पुणो कसिणं ॥ १८८ ॥ (भा.) 5 सा भवति 'सर्वधत्तेति सर्व जीवाजीवाल्यं वस्तु धत्तं-निहितं यस्यां विवक्षायां सा सर्वधत्ता, ननु ददातेर्हिशब्दा देशात् हितमिति भवितव्यं, कथं धत्तमिति !, उच्यते, पृषोदरादितया शब्दान्तरत्वेनाविरोधाददोषः, अथवा धच इति डित्थवत् अव्युत्पन्न एव, यथा शब्दः, यदिवा-सर्व दधातीति सर्वधं, एतन्निरवशेषवचनं, सर्वधमात्तं-निगृहीतं यस्यां विवक्षायां सा सर्वधाता, अत्र निष्ठांतस्य परनिपातः सुखादिदर्शनात् , अथवा सर्वधमाता सर्वधात्ता तया यत् सर्व तत्सर्वधातासर्व, सा भवति सर्वधाता, यथा द्विपत्यवताराः सर्वे पदार्थास्तद्यथा-जीवाश्च अजीवाश्च, तथाहि-यत्किश्चनेह लोके सम-16 ॥५७७॥ अस्ति तत्सर्व जीवाश्च अजीवाश्च, नैवद्व्यतिरिक्तमस्ति, अत्राह-ननु द्रव्यसर्वस्य सर्वधाचासर्वस्य चकः प्रतिविशेषः, अयमत्राभिप्राय:-द्रव्यसर्वमपि विवक्षया अशेषद्रव्यविषयं भवतीति, तत आह-दवे सबघडादी' इह द्रव्यसवे घटादयो 41- 25 N For Private & Personal Use Only Jain Education ww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy