________________
॥१८९॥ (भा.)३॥
णतिस्वभावः मयस्वभावः पुनः शुभः सव.इति वाक्यशेषः, तथा कर्मोदयनिष्पन्नत्वरूपा
गृह्यते, आदिशब्दादल्यादिपरिग्रहः, सर्वधत्ता पुनः समस्तवस्तजातं व्याप्य व्यवस्थितेति विशेषः॥ अथ भावसर्वमाह
भावे सबोदइओदयलक्खणओ जहेव तह सेसा । इत्थ उ स्वओवसमिए अहिगारोऽसेससवे य ॥१८९॥ (भा.) द भावे इति द्वारपरामर्शः, सर्वः शुभाशुभमेदेन द्विप्रकारोऽपि उदयलक्षणः-कर्मोदयनिष्पन्नत्वरूप औदयिकः, यथाऽय
मुक्तः तथा शेषा अपि, स्वलक्षणतो वाच्या इति वाक्यशेषः, तद्यथा-मोहनीयकर्मोपशमस्वभावः शुभः सर्व एवौपश४ामिको भावः, कर्मक्षयस्वभावः पुनः शुभः सर्वः क्षायिकः, कर्मक्षयोपशमनिष्पन्नः शुभाशुभः सर्वक्षायोपशमिकः, द्रव्यपरितणतिस्वभावः सर्वः परिणामः, एवं शिप्यमतिव्युत्पादनार्थ प्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयति-'एत्थ तु' इत्यादि,
अत्र क्षायोपशामिकभावसर्वेऽधिकारः-अवतारः उपयोगोऽशेषसर्वे च-निरवशेषसर्वे च ॥ व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्यावयवव्याख्यानार्थमाह
कम्ममवजं जं गरहिअंति कोहाइणो व चत्तारि । सह तेण जो उ जोगो पच्चक्खाणं हवइ तस्स ॥ १०५१ ॥ ___ कर्म अनुष्ठानमवा भण्यते, किमविशेषेण १, नेत्याह-यद् गर्हित-निंद्य, अथवा क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वाव
द्यहेतुतया कारणे कार्योपचारात् , सह तेनावद्येन यो योगो-व्यापारस्तस्य सावद्ययोगस्य प्रत्याख्यानं-निषेधलक्षणं भवति, है| पाठान्तरं 'कम्मं वजं जंगरहिय'ति, तत्र 'वृजी वर्जने' वृज्यते इति वय, वर्ण्य वर्जनीयं, त्यजनीयमित्यर्थः, शेष पूर्ववत्,
नवरं सह वज्येन सवर्व्यः, प्राकृतत्वात् सकारस्य दीर्घत्वे सावद्येति भवति । अधुना योगोऽभिधातव्यः, स च द्विधा-द्रव्ययोगो भावयोगश्च, तथा चाह
CAR-A-KARNA-
Jain Education International
www.iainelibrary.org
For Private & Personal Use Only