Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 258
________________ श्रीयाव० है गुणग्रहण एव तस्यापि गृहीतस्वात् , किंतु जात्यन्तरात्मकमन्यत्वानन्यत्वं घटते, आत्मैव कारकः आत्मैव सामायिक कृतादी मलयगि. आत्मैव करणमिति प्रसिद्धिः-प्रत्यवस्थानं ॥ संप्रति परिणामपक्षे सत्यप्येकत्वेऽप्यनेकत्वेऽपि चाविरोधेन कर्तृकर्मकरण- चालना वृत्तौ सूत्र- व्यवस्था घटते इति दर्शयन्नाह-. त्यवस्थाने सर्शिका एगत्ते जह मुर्हि करेइ अत्यंतरे घडाईणि । दबत्यंतरभावे गुणस्स किं केण सम्बद्धं ॥१०४९॥ ही एकत्वे-कर्तृकरणानामभेदे दृष्टः कर्तृकरणभावो, यथा मुष्टिं करोति, अत्र हि देवदत्तः कत्ता, तस्य हस्तः कर्म, तस्यैव ॥५७६॥ प्रयत्नविशेषः करणमिति । तयाान्तरे-कर्तृकरणानां भेदे दृष्टः कर्तृकर्मकरणभावो, यथा घटादीनि करोति, अत्र हि कुलालः कर्ता घटादिकं कर्म दण्डादिकं करणमिति, इह सामायिकमात्मनो गुणो वर्तते, स च गुणिनः कथञ्चिदेव, भिन्नः, अत्रैव विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद् गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति गुणस्य किं केन सम्बद्धं, न किश्चित् केनचित्सम्बद्धमिति भावः, तथा च सति ज्ञानादीनामपि गुणत्वात् तेषामपि चात्मादिगुणिभ्य एकान्तभिन्नत्वात् संवेदनाभावतः सर्वव्यवस्थानुपपत्तिः, एवमेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति, गुणगुणिनोरन्तरत्वात् सर्व सुस्थमिति । तदेवमुक्त कण्ठतचालनाप्रत्यवस्थाने, सम्प्रति 'सर्व सावा योग'मित्यत्र यः सर्वशब्दस्तनिरूपणायाह ॥५७६३ नामंठवणादविए आएसे निरवसेसए चेव । तह सबधत्तसवं च भावसंवंच सत्तमयं ॥१०५०॥ नियते इति सर्वः, तस्य समधा निक्षेपखद्यथा-नामसर्व स्थापनासर्व द्रव्यसर्व आदेशसर्व निरवशेषसर्व सर्वधचसर्व CCCC *CKGRORKER Jain Education International For Private & Personal use only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312